SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- एवमेते सर्वेऽपि पिण्डिताः पश्चाशीतिर्भवन्ति, अत्र सङ्ग्रहगाथा-"सत्त (१) य छ २ थउ (३) चउरो (४) य छ (५) | आचारागिरीया पंच (६) अटेव(७) सत्त (८) चउरो (९) य । एक्कार (१०) त्तिय (११) तिय (१२) दो (१३) तिय दो (१४-१५-१६) ङ्गाधिकारः नन्दीवृत्तिः सू.४६ ६ सत्ते(२३)को(क) (२४) एक्को (२५) य ॥१॥" एवं समुद्देशनकाला अपि पञ्चाशीतिर्भावनीयाः, तथा पदाग्रेण-पदप-15 ॥२१॥ रिमानाष्टादश पदसहस्राणि, इह यत्रार्थोपलब्धिस्तत्पदं, अत्र पर आह-यदाऽऽचारे द्वौ श्रुतस्कन्धौ पञ्चविंशति शरध्ययनानि पदाग्रेण चाष्टादश पदसहस्राणि तर्हि यद् भणितं-"नवबंभचरेमइओ अट्ठारसपयसहस्सिओ वेओ" इति है तद्विरुध्यते. अत्र हि नवब्रह्मचर्याध्ययनमात्र वाट चयोध्ययनमात्र एवाष्टादशपदसहस्रप्रमाण आचार उक्तः, अस्मिंस्त्वध्ययने श्रुतस्कन्धद्वयात्मकः पञ्चविंशत्यध्ययनरूपोऽष्टादशपदसहस्रप्रमाण इति, ततः कथं न परस्परविरोधः १, तदयुक्तं, अभिप्रायापहैरिज्ञानात्, इह द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्याचारस्य परिमाणमुक्तं,अष्टादशः पदसहस्राणि पुनः प्रथमश्रुतस्कन्धस्य नवब्रह्मचर्याध्ययनस्य, विचित्रार्थनिबद्धानि हि सूत्राणि भवन्ति, अत एव चैषां सम्यगावगमो 8|गुरूपदेशतो भवति, नान्यथा, तथा चाह चूर्णिकृत्-"दो सुयखंधा पणवीसं अज्झयणाणि एवं आयरग्गसहियस्स| आयारस्स पमाणं भणियं,अट्ठारसपयसहस्सा पुण पढमसुयक्खंघस्स नववंभचेरमइयस्स पमाणं, विचित्तअत्थनिबद्धाणि ॥२१॥ *य सुत्ताणि गुरूवएसओ सिं अत्यो जाणियवो"त्ति । तथा सङ्ख्येयानि अक्षराणि, पदानां सङ्ख्येयत्वात् , तथा 'अणंता २५ गमा' इति इह गमाः-अर्थगमा गृह्यन्ते, अर्थगमा नाम अर्थपरिच्छेदाः, ते चानन्ताः, एकस्मादेव सूत्रादतिशायि-IA CRECOMMUGAL Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy