SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥२१०॥ उबवूह थिरीकरणे वच्छल पभावणे अट्ठ ॥ १ ॥” प्रभावकाश्च तीर्थस्यामी द्रष्टव्याः - १६ 'अईसेस इड्डियायरिय वाई धम्मकहि खवग नेमित्ती । विजा रायागणसंमया य तित्थं पभावंति ॥ १ ॥' चारित्राचारः - 'पणिहाणजोगजुत्तो पंचहिं समिईहिँ तिहि उ गुत्तीहिं । एस चरितायारो अट्ठविहो होइ नायवो ॥ १ ॥' तपआचारः - ' वारसविहंमिवि तवे अभितरवाहिरे जिणुवइट्ठे । अगिलाऍ अणाजीवी नायवो सो तवायारो ॥ १ ॥' वीर्याचारः - ' अणि हिअवलवि रिओ परकमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायवो वीरियायारो ॥ १ ॥' ' आयारे ण' मित्यादि, आचारे 'ण' मिति वाक्यालङ्कारे 'परित्ता' परिमिता तं तं प्रज्ञापकं पाठकं चाधिकृत्याद्यन्तोपलब्धिः अथवा उत्सर्पिणीमवसपिणीं वा प्रतीत्य परीता वा द्रष्टव्या, काऽसावित्याह- ' वाचना' वाचना नाम सूत्रस्यार्थस्य वा प्रदानं, यदि पुनः सामान्यतः प्रवाहमधिकृत्य चिन्त्यते तदाऽनन्ता, तथा चाह चूर्णिणकृत् - " सुत्तस्स अत्थस्स वा पयाणं वायणा, सा परित्ता, अणंता न भवति, आईअंतोवलंभणओ, अहवा उस्सप्पिणीओसप्पिणीकालं पडुच परित्ता, तीयाणागयसबद्धं च पडुच अणंता" इति, तथा सङ्घयेयान्यनुयोगद्वाराणि - उपक्रमादीनि तानि वध्ययनमध्ययनं प्रति प्रवर्त्तन्ते, अध्ययनानि च सङ्ख्येयानीतिकृत्वा, तथा सङ्ख्येया वेढा, वेढो नाम छन्दोविशेषः, तथा सङ्ख्येयाः श्लोकाःसुप्रतीताः, तथा सोया निर्युक्तयः, तथा सत्येयाः प्रतिपत्तयः, प्रतिपत्तयो नाम द्रव्यादिपदार्थाभ्युपगमाः प्रतिमाद्यभिग्रहविशेषा वा, ताः सूत्रनिबद्धाः सङ्ख्येयाः, आह च चूर्णिणकृत् - "दवाइपयत्थग्भुवगमा पडिमादभिग्गहवि Jain Education International For Personal & Private Use Only आचारा ङ्गाधि० सू. ४६ १५ २० ॥२१०॥ २५ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy