SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ व्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यन्ते, तदुक्तम्-"निग्गंथ सक्क तावस गेरुय आजीव पंचहा २ आचारा||समणा” इति, तेषामाचारो व्याख्यायते, तत्राऽऽचारो-ज्ञानाचाराद्यनेकभेदभिन्नो गोचरो-भिक्षाग्रहणविधिलक्षणः | गाधिक विनयो-ज्ञानादिविनयः वैनयिकं-विनयफलं कर्मक्षयादि शिक्षा-ग्रहणशिक्षा आसेवनशिक्षा च, विनेयशिक्षेति चूर्णिण सू.४६ कृत् , तत्र विनेयाः-शिष्याः, तथा भाषा-सत्याऽसत्यामृषा च अभापा-मृपा सत्यामृषा च, चरणं-व्रतादि, करणंपिण्डविशुयादि, उक्तं च-"वय (५) समणधम्म (१०) संजम (१७) वेयावचं(१०)च बंभगुत्तीओ (९)। नाणाइतियं । ६(३) तव (१२) कोहनिग्गहाई (४) चरणमेयं ॥१॥ पिंडविसोही (४) समिई (५) भावण (१२) पडिमा (१२) य इंदि-18 यनिरोहो (५)। पडिलेहण (२५) गुत्तीओ (३) अभिग्गहा (४) चेव करणं तु॥२॥” 'जायामायावित्तीउत्ति यात्रा-संयमयात्रा मात्रा-तदर्थमेव परिमिताहारग्रहणं वृत्तिः-विविधैरभिग्रहविशेषैर्वर्त्तनं, आचारश्च गोचरश्चे' त्यादिन्द्वः, आचा-12 रगोचरविनयवैनयिकशिक्षाभाषाऽभाषाचरणकरणयात्रामात्रावृत्तयः आख्यायन्ते, इह यत्र क्वचिदन्यतरोपादानेऽन्तर्ग-18 तार्थाभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमवसेयं, 'से समासओ' इत्यादि, स आचारः 'समासतः' सझेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा-'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचारः-'काले विणए बहुमाणुवहाणे तह अनिण्हवणे । वंजणअत्थतदुभए अट्ठविहो नाणमायारो॥१॥" दर्शनाचार:-"निस्संकिय निकंखिय निवितिगिच्छा अमूढदिट्ठीय। १ निर्ग्रन्थाः शाक्याः तापसा गैरुका आजीविकाः पञ्चधा श्रमणाः । Jain Education International www.jainelibrary.org For Personal & Private Use Only
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy