________________
श्रीमलय
गिरीया नन्दीवृत्तिः ॥२०९॥
नाधिक सू.४६
दसणायारे चरित्तायारे तवायारे वीरियाआरे, आयारे णं परित्ता वायणा संखेजा अणुओग- आचारादारा संखिजा वेढा संखेजा सिलोगा संखिजाओ निजुत्तीओ संखिजाओ पडिवत्तीओ, से णं अंगठ्याए पढमे अंगे, दो सुअक्खंधा, पणुवीसं अज्झयणा, पंचासीई उद्देसणकाला, पंचासीई समुद्देसणकाला, अट्ठारस पयसहस्साणि पयग्गेणं, संखिज्जा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइआ जिणपण्णत्ता भावा आघविजंति पन्नविजंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिजंति, से एवं आया से एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविजइ, से तं आयारे ॥ (सू० ४६) अथ किं तदङ्गप्रविष्टं ?, सूरिराह-अङ्गप्रविष्टं द्वादशविधं प्रज्ञप्तं, तद्यथा-'आचारः सूत्रकृत'मित्यादि, अथ किं २ तदाचार इति ?, अथवा कोऽयमाचारः ?, आचार्य आह-आयारेण मित्यादि, आचरणमाचारः आचर्यते इति । या आचारः, पूर्वपुरुषाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, अनेनाचारेण ॥२०९॥ करणभूतेन अथवा आचारे आधारभूते 'ण'मिति वाक्यालकारे श्रमणानां-प्रागनिरूपितशब्दार्थानां वाह्याभ्यन्तर-18 ग्रन्थरहितानाम् , आह-श्रमणा निम्रन्था एव भवन्ति तत्किमर्थं निर्ग्रन्थानामिति विशेषणं?, उच्यते, शाक्यादि- २४
है
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org