SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ष्टानि ५ तदेतदसमीचीनं, यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ३ अङ्गाप्रविततो न कश्चिदोषः, तथा च तेषां ग्रन्थः-"इह तित्थे अपरिमाणा पइन्नगा, पइन्नगसामिअपरिमाणतणओ, किंतु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भाणियचं, कम्हा?, जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरइ, (इति) भणियं 'पत्तेयबुद्धावि तत्तिया चेव'त्ति, चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए' आयरिओ आह-|| तित्थयरपणीयसासणपडिवन्नत्तणओ तस्सीसा हवंती"ति, अन्ये पुनरेवमाहः-सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'सेत्त'मित्यादि, तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति । से किं तं अंगपविटुं?, अंगपविट्ठ दुवालसविहं पण्णत्तं, तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपन्नत्ती ५नायाधम्मकहाओ ६ उवासगदसाओ७ अंतगडदसाओ८अणुतरोववाइअदसाओ ९ पण्हावागरणाई १० विवागसुअं ११ दिदिवाओ १२ (सू०४५) से किं तं आयारे?, आयारे णं समणाणं निग्गंथाणं आयारगोअरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामायावित्तीओ आघविजंति, से समासओ पंचविहे पण्णत्ते, तंजहा-नाणायारे dan B e rational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy