________________
उत्कालिकाधिक
श्रीमलय
करेत्ता निवाघायं सचेट्ठा चेव भवचरिमं पञ्चक्खंति, एवं सवित्थरं जत्थज्झयणे वणिजइ तमज्झयणं महापञ्चक्खाणं" गिरीया बृहट्टीकासत्कमेतत्] –'एवं तावदमून्यध्ययनानि-एतान्यध्ययनानिजहाभिहाणत्थाणि भणियाणि' 'सेत्त'मित्यादि, नन्दीवृत्तिः
निगमनं, तदेतदुत्कालिकमुपलक्षणं चैतदिति, उक्तमुत्कालिकं । 'से किं तमित्यादि, अथ किं तत्कालिकं ?, कालिक॥२०६॥
मनेकविधं प्रज्ञप्तं, तद्यथेत्यादि, 'उत्तराध्ययनानि' सवायेपि चाध्ययनानिप्रधानान्येव तथाऽप्यमन्येव रूढ्योत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि, 'दसाओ' इत्यादि प्रायो निगदसिद्धं, 'निशीथ मिति निशीथवन्निशीथं, इदं प्रतीतमेव, तस्मा-18 १५ त्परं यदन्थार्थाभ्यां महत्तरं तन्महानिशीथं, तथा आवलिकाप्रविष्टानामितरेषां वा विमानानां प्रविभक्तिः-प्रविभजनं यस्यां ग्रन्थपद्धतौ सा विमानप्रविभक्तिः, सा चैका स्तोकग्रन्थार्था द्वितीया महाग्रन्थार्था, तत्राऽऽद्या क्षुल्लिका | विमानप्रविभक्तिः द्वितीया महाविमानप्रविभक्तिः, तथा 'अङ्गचूलिके'ति अङ्गस्य-आचारादेश्चलिकाऽङ्गचूलिका, चूलिका नाम उक्तानुक्तार्थसङ्ग्रहात्मिका ग्रन्थपद्धतिः, तथा 'वर्गचूलिके'ति वर्गः-अध्ययनानां समूहो यथाऽन्तकृद्द-150
शाखष्टौ वर्गा इत्यादि तेषां चूलिका, तथा व्याख्या-भगवती तस्याश्चूलिका व्याख्याचूलिका, तथा 'अरुणोपपात' २० है इति, अरुणो नाम देवः तद्वक्तव्यताप्रतिपादको यो ग्रन्थः परावर्त्यमानश्च तदुपपातहेतुः सोऽरुणोपपातः, तथा ॥२०६॥
चात्र चूर्णिकारो भावनामकार्षीत्-'जाहे तमज्झयणं उवउत्ते समाणे अणगारे परियट्टेइ ताहे से अरुणदेवे समय-13 स्तथापि यथायोग संलेखनां कृत्वा निर्माणात सचेष्टा एव भवचरमं प्रत्याख्यान्ति, एवं सविस्तरं यत्राध्य यने वर्धते तदध्ययनं महाप्रत्याख्यानम् ।
SASARAS
dain Education International
For Personal & Private Use Only
www.janelibrary.org