________________
काधिक
लेखना-"चत्तारि विचित्ताई विगईनिज्जहियाई चत्तारि । संवच्छरे उ दोन्नि उ एगंतरियं च आयामं ॥१॥नाइवि- उत्कालिगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्नेवि य छम्मासे होइ विगिटुं तवोकम्मं ॥२॥ वासं च कोडिसहियं आयामं कडे आणुपुबीए। गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥३॥"भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः, तथा 'विहारकल्प'इति विहरणं विहारः तस्य कल्पो-व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रन्थे स विहारकल्पः, तथा ('चरणविधि'रिति) चरणं-चारित्रं तस्य विधियंत्र वयते स चरणविधिः, तथा 'आतुरप्रत्याख्यान'मिति, आतुरःचिकित्साक्रियाव्यपेतस्तस्य प्रत्याख्यानं यत्राध्ययने विधिपूर्वकमुपवयेते तदातुरप्रत्याख्यानं, विधिश्चातुरस्य प्रत्याख्यानदानविषये चूर्णिकृतैवमुपदर्शितः- "गिलाणं किरियातीयं गीयत्था पञ्चक्खावेंति दिणे २ दवहासं करेंता अंते य सब-12 दबदायणाए भत्तवेरग्गं जणइत्ता भत्ते वितिण्हस्स भवचरिमपञ्चक्खाणं कारवेंति"त्ति ।तथा ('महाप्रत्याख्यान मिति)| महत्प्रत्याख्यानं यत्र वर्ण्यते तन्महाप्रत्याख्यानं, इह चूर्णिणकारेण कृता भावना दयते-थेरकप्पण जिणकप्पेण वा विहरित्ता अंते थेरकप्पिया बारस वासे संलेहणं करेत्ता जिणकप्पिया पुण विहारेणेव संलीढा तहावि जहाजुत्तं संलेहणं
१ चत्वारि विचित्राणि विकृतिनियूढानि चत्वारि । संवत्सरौ तु द्वौ तु एकान्तरितं चाचामाम्लम् ॥ १॥ नाति विकृष्टं च तपः षण्मासान् परिमितं चाचामाम्लम् । अन्यानपि षण्मासान् भवति विकृष्टं तपःकर्म ॥२॥ वर्ष च कोटीसहितानि आचामाम्लानि कृत्वाऽऽनुपूर्व्या । गिरिकन्दरां तु गला पादपोपगमनमथ करोति ॥ २॥२ ग्लानं कियातीतं गीतार्थाः प्रत्याख्यापयन्ति दिने दिने द्रव्यह्रास कारयन्तोऽन्ते च सर्वद्रव्यदर्शनेन भक्तवैराग्यं जनयित्वा भक्ते वितृष्णस्य भवचरमप्रलाख्यानं कारयन्तीति । ३ स्थविरकल्पेन जिनकल्पेन वा विहृत्यान्ते स्थविरकल्पिका द्वादश वर्षाणि संलेखनां कृला जिनकल्पिकाः पुनर्विहारेणैव संलिखिता
Jain E
AU Leatonal
For Personal & Private Use Only
www.jainelibrary.org