SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ & निबद्धत्तणओ चलियासणसंभमुभंतलोयणे पउत्तावही वियाणियटे पहढे चलचवलकुंडलधरे दिघाए जुईए दिवाए|2| उत्कालिविभूईए दिवाए गईए जेणामेव से भयवं समणे णिग्गंथे अज्झयणं परियट्टेमाणे अच्छइ तेणामेव उवागच्छइ, उवागच्छित्ता 8 काधिक भत्तिभरोणयवयणे विमुक्कवरकुसुमगंधवासे ओवयइ, ओवइत्ता ताहे से समणस्स पुरओ ठिचा अंतढिए(रिकुखटिए) कयंजली उवउत्ते संवेगविसुज्झमाणज्झवसाणे तं अज्झयणं सुणमाणे चिठ्ठइ, संमत्ते अज्झयणे भणइ-भयवं! सुसज्झाइयं २ वरं वरेहित्ति, ताहे से इहलोयनिप्पिवासे समतिणमुत्ताहललेडुकंचणे सिद्धिवररमणिपडिबद्धनिब्भराणुरागे ५ समणे पडिभणइ-न मे णं भो ! वरेणं अट्ठोत्ति, ततो से अरुणे देवे अहिगयरजायसंवेगे पयाहिणं करेता वंदइ नमसइ8 वंदित्ता नमसित्ता पडिगच्छइ" एवं गरुडोपपातादिष्वपि भावना कार्या, तथा 'उत्थानश्रुत'मिति उत्थानम्-उदसनं तद्धेतुः श्रुतमुत्थानश्रुतं, तच्च शृङ्गनादित कार्ये उपयुज्यते, अत्र चूर्णिणकारकृता भावना-"सज्जेगस्स कुलस्स वा गामस्स वा नगरस्स वा रायहाणीए वा समणे कयसंकप्पे आसुरुत्ते चंडकिए अप्पसने अप्पसन्नलेसे विसमासुहासणत्थे उवउत्ते समाणे उट्ठाणसुयज्झयणं परियट्टेइ, तं च एक दो वा तिण्णि वा वारे, ताहे से कुले वा गामे 8|१० वा जाव रायहाणी वा ओहयमणसंकप्पे विलवंते दुयं २ पहावेते उद्वेइ-उच्चसतित्ति भणियं होइ"त्ति, तथा 'समु-| त्थानश्रुत'मिति समुपस्थान-भूयस्तत्रैव वासनं तद्धेतुः श्रुतं समुपस्थानश्रुतं, वकारलोपाच सूत्रे समुठ्ठाणसुयंति पाठः, तस्य चेयं भावना-"तओ समत्ते कजे तस्सेव कुलस्स वा जाव रायहाणीए वा से चेव समणे कयसंकप्पे तुट्टे पसन्ने For Personal & Private Use Only dain Education International NIwww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy