SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ PI“गणहरकयमङ्गकयं जं कय थेरेहिँ बाहिरं तं तु । निययं वऽङ्गपविठं अणिययसुय बाहिरं भणियं ॥१॥” तत्राल्प-2 आवश्यकवक्तव्यत्वात्प्रथममङ्गबाह्यमधिकृत्य प्रश्नसूत्रमाह-से किं त'मित्यादि, अथ किं तदङ्गवाह्यं १, सूरिराह-अङ्गबायं श्रुतं | कालिको कालिद्विविधं प्रज्ञसं, तद्यथा-आवश्यकं चावश्यकव्यतिरिक्तं च, तत्रावश्यं कर्म आवश्यकं, अवश्यकर्त्तव्यक्रियाऽनुष्ठानमि-181 कानि त्यर्थः, अथवा गुणानामभिविधिना वश्यमात्मानं करोतीत्यावश्यकम्-अवश्यकर्त्तव्यसामायिकादिक्रियानुष्ठानं तत्प्र-है। प्रतिपादकं श्रुतमपि आवश्यकं, चशब्दः खगतानेकभेदसूचकः । 'से किं त'मित्यादि, अथ किं तदावश्यक ?, सूरि-12५ राह-आवश्यकं षड्विधं प्रज्ञप्तं, तद्यथा-'सामायिक मित्यादि, निगदसिद्धं, 'सेत्त'मित्यादि तदेतदावश्यकं । 'से किं तमित्यादि, अथ किं तदावश्यकव्यतिरिक्तं?, आचार्य आह-आवश्यकव्यतिरिक्तं द्विविधं प्रज्ञप्तं, तद्यथा-काशालिकमुत्कालिकं च, तत्र यद्दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालिकं, कालेन निवृत्तं कालिकमिति-IN व्युत्पत्तेः, यत्पुनः कालवेलावर्ज पठ्यते तदुत्कालिकं, आह च चूर्णिणकृत्-"तत्थ कालियं जं दिणराई[ए]ण पढम-13 चरमपोरिसीसु पढिजई । जं पुण कालवेलावजं पढिजइ तं उक्कालियं"ति, तत्राल्पवक्तव्यत्वात्प्रथममुत्कालिकमधि-18/१० कृत्य प्रश्नसूत्रमाह-से किं त'मित्यादि, अथ किं तदुत्कालिकं श्रुतं ?, सूरिराह-उत्कालिकं श्रुतमनेकविधं प्रज्ञप्त, तद्यथा-दशवकालिक तच्च सुप्रतीतं, तथा कल्पाकल्पप्रतिपादकमध्ययनं कल्पाकल्पं, तथा कल्पनं कल्प:-स्थ-| १ गृणधरकृतमझीकृतं यत्कृतं स्थविरैर्बाह्यं तत्तु । नियतं वाङ्गप्रविष्टमनियतश्रुतं बाह्यं भणितम् ॥ १॥ 5-5 Jain C ontematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy