________________
आवश्यककालिकोस्कालि। कानि
श्रीमलय- विरादिकल्पः तत्प्रतिपादक श्रुतं कल्पश्रुतं, तत्पुनर्द्विभेदं, तद्यथा-'चुलकप्पसुयं महाकप्पसुर्य' एकमल्पग्रन्थमल्पाथै गिरीया
च द्वितीयं महाग्रन्थं महाथै च, शेषा ग्रन्थविशेषाः प्रायः सुप्रतीताः, तथापि लेशतोऽप्रसिद्धान् व्याख्यास्यामः, तत्र नन्दीवृत्तिः
'पण्णवण'त्ति जीवादीनां पदार्थानां प्रज्ञापनं प्रज्ञापना, सैव बृहत्तरा महाप्रज्ञापना, तथा प्रमादाप्रमादखरूपभेदफल॥२०४॥ विपाकप्रतिपादकमध्ययनं प्रमादाप्रमादं, तत्र प्रमादखरूपमेवं-प्रचुरकर्मेन्धनप्रभवनिरन्तराविध्यातशारीरमानसानेक
दुःखहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचित्रकर्मोदयसाचिव्यजनितात् परिणामविशेषादपश्यन्निव तद्भयमविगणय्य विशिष्टपरलोकक्रियाविमुख एवास्ते जीवः स खलु प्रमादः, तस्य च प्रमादस्य ये हेतवो मद्यादयस्तेऽपि प्रमादास्तकारणत्वात् , उक्तं च-"मजं विसय कसाया निदा विगहा य पंचमी भणिया। एए पंच पमाया जीवं पाडंति संसारे ॥१॥" एतस्य च पञ्चप्रकारस्थापि प्रमादस्य फलं दारुणो विपाकः, उक्तं च-"श्रेयो विषमुपभोक्तं क्षमं भवेत क्रीडितुं हुता
शेन । संसारबन्धनगतेनं तु प्रमादःक्षमः कत्तुंम् ॥१॥ अस्यामेव हि जातो नरमपहन्याद्विपं हुताशो वा। आसेवितः & प्रमादो हन्याजन्मान्तरशतानि ॥२॥ यन्न प्रयान्ति पुरुषाः खर्ग यच प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः
प्रमाद इति निश्चितमिदं मे ॥३॥ संसारबन्धनगतो जातिजराव्याधिमरणदुःखाः । यनोद्विजते सत्त्वः सोऽप्य
॥२४॥
२४
१ मध विषयाः कषायाः निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादा जीवं पातयन्ति संसारे ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org