SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ नन्दात्त: २९ मामला श्रीमलय ६ ईशभेदोद्देशाधिकारेऽङ्गप्रविष्टमङ्गबाह्यं चेत्युपन्यस्त, तत्किमर्थं भूयस्तत्समासत इत्याद्युपन्यासेन तदेव न्यस्यते इति आवश्यकगिरीया नन्दीवृत्तिः है उच्यते, इह सर्व एव श्रुतभेदा अङ्गानङ्गप्रविष्टरूपे भेदद्वय एवान्तर्भवन्ति, तत एतदर्थख्यापनार्थ भूयोऽप्युद्देशेना-1 कालिको भिधानं, अथवाऽङ्गानङ्गप्रविष्टमहंदुपदेशानुसारि ततः प्राधान्यख्यापनार्थं भूयोऽपि तस्योद्देशेनाभिधानमित्यदोषःकाल ॥२०३॥ तत्राङ्गप्रविष्टमिति-इह पुरुषस्य द्वादशाङ्गानि भवन्ति, तद्यथा-द्वौ पादौ द्वे जड़े द्वे उरुणी द्वे गात्राः द्वौ बाहू ग्रीवा PM शिरश्च, एवं श्रुतरूपस्यापि परमपुरुषस्याऽऽचारादीनि द्वादशाङ्गानि क्रमेण वेदितव्यानि, तथा चोक्तं "पायदुर्ग ज-18 | घोरू गायद्गद्धं तु दो य बाहू य । गीवा सिरं च पुरिसो बारस अङ्गो सुयविसिट्ठो ॥१॥" श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्ग-181 है| विष्टम्-अङ्गभावेन व्यवस्थितमित्यर्थः, यत्पुनरेतस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितमङ्गवाह्यत्वेन -18 वस्थितं तदनङ्गप्रविष्टं, अथवा यद्गणधरदेवकृतं तदङ्गप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतमाचारादिकं श्रुतमुपरचयन्ति, तेषामेव सर्वोत्कृष्टश्रुतलब्धिसम्पन्नतया तद्रचयितुमीशत्वात् ,न शेषाणां, ततः तत्कृतं सूत्रं मूलभूतमित्या- २ प्रविष्टमुच्यते, यत्पुनः शेषैः श्रुतस्थविरैस्तदेकदेशमुपजीव्य विरचितं तदनङ्गप्रविष्टं, अथवा यत्सर्वदैव नियतमाचारादिका हा श्रुतं तदङ्गप्रविष्टं, तथाहि-आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थे क्रमं चाधिकृत्यैवमेव व्यवस्थितं ततस्त-13 दङ्गप्रविष्टमुच्यते, अङ्गप्रविष्टमङ्गभूतं मूलभूतमित्यर्थः, शेषं तु यच्छ्रुतं तदनियतमतस्तदनङ्गप्रविष्टमुच्यते, उक्तं च २३. CCCCCCCESS नि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy