________________
सम्पनीपोत, न चैतदृष्टमिष्टं वा, सर्वस्य सर्वथा खभावातिरस्काराद्, अत्रैव दृष्टान्तमाह-'सुटुवी'त्यादि, सुष्वपि मेघस- आवश्यक६ मुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र भावना-यथा निबिडनिविडतरमेघपटलैराच्छादितयोरपि सूर्याचन्द्रमसोनें-18| कालिकोहै| कान्तेन तत्प्रभानाशः सम्पद्यते,सर्वस्य सर्वथा खभावापनयनस्य कर्तुमशक्यत्वात् , एवमनन्तानन्तैरपि ज्ञानदर्शनावरण- त्कालि.
कानि कर्मपरमाणुभिरेकैकस्यात्मप्रदेशस्याऽऽवेष्टितपरिवेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्या[प्य] भावो भवति, ततो यत्सर्वजघन्यं तन्मतिश्रुतात्मकमतः सिद्धोऽक्षरस्थानन्ततमो भागो नित्योद्घाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य चानादिभावः प्रतिपद्यमानो न विरुध्यते इति स्थितं । 'सेत्त'मित्यादि, तदेतत् सादि सपर्यवसितमनाद्यपर्यवसितं च ॥
से किं तं गमिअं?, २ दिदिवाओ, अगमिअंकालिअं सुअं, सेत्तं गमिश्र, सेत्तं अगमिअं। अहवा तं समासओ दुविहं पण्णत्तं, तंजहा-अंगपविटुंअंगवाहिरं च। से किं तं अंगबाहिरं?, अंगबाहिरं दुविहं पण्णत्तं, तंजहा-आवस्सयं च आवस्सयवइरित्तं च । सेकिंतं आवस्सयं?, आवस्सयं छविहं पण्णत्तं, तंजहा-सामाइअं चउवीसत्थवो वंदणयं पडिक्कमणं काउस्सग्गो पञ्चक्खाणं, सेत्तं आवस्सयं। से किं तं आवस्सयवइरित्तं?,आवस्सयवइरित्तं दुविहं पपणतं, तंजहा-कालिअं च उक्कालिअंच। से किं तं उकालिअं?, उक्कालिअं अणेगविहं पपणतं, तंजहा-दसवेआलिअं
Jainmauninternational
For Personal & Private Use Only
www.janelibrary.org