________________
खंडनम्.
श्रीमलय- दवात् वयं शब्दा ध्वनन्ति, ततो वेदस्य प्रथमोऽध्येता कत्व वेदितव्यः, अपि च-यद्वस्तु यद्धेतुकमन्वयव्यतिरेकाभ्यां वचनस्यागिरीया
प्रसिद्ध तज्जातीयमन्यदप्यदृष्टहेतुकं ततो हेतोर्भवतीति सम्प्रतीयते, यथेन्धनादेको वह्निदृष्टः ततः तत्समानखभावोऽप- पौरुषेयत नन्दीवृत्तिः
रोऽप्यदृष्टहेतुकः तत्समानहेतुकः सम्प्रतीयते, लौकिकेन च शब्देन समानधर्मा सर्वोऽपि वैदिकः शब्दराशिः ततो १६ ॥१८॥ लौकिकवद्वैदिकोऽपि शब्दराशिः पौरुषेयः सम्प्रतीयता, स्यादेतद्-वैदिकेषु शब्देषु यद्यपि न पुरुषो हेतुः, तथापि
पौरुषेयाभिमतशब्दसमानाविशिष्टपदवाक्यरचना भविष्यति ततः कथं तत्समानधर्मतामवलोक्य पुरुषहेतुकथा है तेषामनुमीयते, तदेतद्वालिशजल्पितं, पदवाक्यरचना हि यदि हेतुमन्तरेणापीप्यते तत आकस्मिकी सा भवेत् ,II ततश्चाकाशादावपि सा सर्वत्र सम्भवेत् , अहेतुकस्य देशादिनियमायोगात्, न च सा सर्वत्रापि सम्भवति, तस्मात्पुरुष २० एव तस्या हेतुरित्यवश्यं प्रतिपत्तव्यम् । अन्यच्च-पुरुषस्य रागादिपरीतत्वेन यथावद्वस्तुपरिज्ञानाभावात् तत्प्रणीतं 9 वाक्यमयथार्थमपि सम्भाव्यते इति संशयहेतुः पुरुषोपकीर्णः, स च संशयोऽपौरुषेयत्वाभ्युगमेऽपि वेदवाक्यानां तदवस्थ एव, तथाहि-खयं तावत्पुरुषो वेदस्वार्थ नानबुध्यते, रागादिपरीतत्वात् , नाप्यन्यतः पुरुषान्तरात् , तस्यापि रागादिपरीतत्वेन यथातत्त्वमपरिज्ञानाद्, अथ जैमनिश्चिरतरपूर्वकालभावी पटुप्रज्ञः सम्यग्वेदार्थस्य परिज्ञाताऽऽसीत् ॥ १८ ॥ ततः परिज्ञानमभूदिति, न हि सर्वेऽपि पुरुषाः समानप्रज्ञामेधादिगुणा इति वक्तुं शक्यम् , सम्प्रत्यपि प्रतिपुरुषं प्रज्ञा-1 है। देस्तारतम्यस्य दर्शनात्, ननु स जैमनिः पुरुषो वेदस्वार्थ यथावस्थितमवगच्छति स्मेति कुतो निश्चयः, प्रमाणेन
Bain Education Internasional
For Personal & Private Use Only
Khainelibrary.org