________________
श्रीमलय
पमाणाइएहिं निद्दिट्ठा। अइदूसमत्ति घोरा वाससहस्साइ इगवीसा ॥ २१ ॥ ओसप्पिणीए एसो कालविभागो सादिसपर्य: गिरीया है जिणेहि निद्दिटो । एसो चिय पडिलोमं विन्नेओस्सप्पिणीएऽवि ॥२२॥ एयं तु कालचकं सिस्सजणाणुग्गहद्वि(ह)या ||
वसिताधनन्दीवृत्तिः मणिशं । संखेवेण महत्थो विसेस सुत्ताओ नायवो ॥२३॥" "नोउसप्पिणी'त्यादि, नोत्सर्पिणीमवसर्पिणी प्रती-18
धिकार
सू.४३ ॥१९७॥ इत्यानाद्यपर्यवसितं, महाविदेहेषु हि नोत्सपिण्यवसर्पिणीरूपः कालः, तत्र च सदैवावस्थितं सम्यकश्रुतमित्यनाथप
हायवसितं, तथा भावतो 'ण'मिति वाक्यालङ्कारे, 'ये' इत्यनिर्दिष्ट निर्देशे ये केचन यदा पूर्वाह्लादौ जिनः प्रज्ञप्ता जिन-8
प्रज्ञप्ता भावाः-पदार्थाः 'आपविजंति'त्ति प्राकृतत्वादाख्यायन्ते, सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते इत्यर्थः,
प्रज्ञाप्यन्ते नामादिभेदप्रदर्शनेनाख्यायन्ते,तेषां नामादीनां भेदाः प्रदर्श्यन्ते इत्यर्थः, प्ररूप्यन्ते नामादिभेदखरूपकथनेन ६ प्रख्यायन्ते नामादीनां भेदानां स्वरूपमाख्यायते इति भावार्थः, यथा-"पंजायाणभिधेयं ठियमन्नत्थे तदत्थनिर
वेक्खं । जाइच्छियं च नाम जाव दवं च पाएणं ॥१॥जं पण तदत्थसन्नं तदभिप्पारण तारिसागारं । कीरइ व निरागारं इत्तरमियरं च सा ठवणा ॥२॥" इत्यादि, तथा दयन्ते-उपमानमात्रोपदर्शनेन प्रकटीक्रियन्ते, यथा १ प्रमाणादिकनिर्दिष्टा । अतिदुष्षमेति (माऽति) घोरा वर्षसहस्राणि एकविंशतिः ॥ २१॥ अवसर्पिण्यामेष काल विभागो जिननिर्दिष्टः । एष एवं प्रतिलोमो विज्ञेय
॥१९७॥ उत्सर्पिण्यामपि ॥ २२ ॥ एतत्तु कालचक्र शिष्यजनानुग्रहार्थाय भणितम् । संक्षेपेण महाथों विशेषः सूत्रात् ज्ञातव्यः ॥ २३ ॥ २ पर्यायानमिधेर्य स्थितमन्याय तदर्थनिरपेक्षम् । यादृच्छिकं च नाम यावद्रव्यं च प्रायेण ॥१॥ यत्पुनस्तदर्थशून्यं तदभिप्रायेण ताशाकारम् । कियते वा निराकारमित्वरमितरच सा| स्थापना ॥२॥
Bain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org