________________
४.कप्पपायवेहितो। होति किलेसेण विणा पायं पुण्णाणुभावणं ॥१२॥ तो सुसमदुस्समाए पवाहरूवेण कोडिकोडीओ। सादिसपयेअयराण दोन्नि सिट्ठा जिणेहिँ जियरागदोसेहिं ॥ १३॥ तीए पुरिसाणमाउं एग पलिअंतहा पमाणं च । एगं च
वसिताबगाउयं तीऍ आईए भणंति समयन्नू ॥ १४॥ उवभोगपरीभोगा तेसिपि य कप्पपायवहितो । होति किलेसेण*
धिकारः
म. ४३ विणा नवरं पुण्णाणुभावेणं ॥ १५॥ सूसमदुसमावसेसे पढमजिणो धम्मनायगो भयवं । उप्पण्णो सुहपुण्णो सिप्पकलादंसओ उसभो ॥ १॥ तो दुसमसूसमूणा वायालीसाइ वरिससहसेहिं । सागरकोडाकोडी एमेव जिणेहिँ||५ पण्णत्ता ॥१७॥ तीए पुरिसाणमाउं पुवपमाणेण तह पमाणं च । धणुसंखा निद्दिडं विसेस सुत्ताओ नायचं ॥१८॥ | उवभोगपरीभोगा पवरोसहिमाइएहिं विनेया । जिणचक्किवासुदेवा सत्वेऽवि इमाइ बोलीणा ॥ १९ ॥ इगवीससहस्साई वासाणं दूसमा इमीए उ। जीवियमाणुवभोगाइयाई दीसंति हायंति ॥२०॥ एत्तो य किलिट्ठयरा जीय
- १कल्पपादपेभ्यः । भवन्ति क्लेशेन विना प्रायः पुण्यानुभावेन ॥१२॥ तदा सुषमदुष्षमायां प्रवाहरूपेण कोटी कोट्यौ । अतरयोझै शिष्टे जिनैर्जितरागद्वेषः ॥१३॥ | तस्यां पुरुषाणामायुरेकं पल्योपमं तथा प्रमाणं च । एकं च गव्यूतं तस्यां पुरुषाणां आदौ भणन्ति समयज्ञाः ॥ १४ ॥ उपभोगपरीभोगास्तेषामपि च कल्पपादपभ्यः ।। भवन्ति क्लेशेन विना नवरं पुण्यानुभावेन ॥ १५ ॥ सुषमदुषमावशेषे प्रथमजिनो धर्मनायको भगवान् । उत्पन्नः पूर्ण शुभः शिल्पकलादर्शको वृषभः ॥ १६॥ ततः दुष्षमसुषमा ऊना द्विचत्वारिंशता वर्षसहनैः । सागरोपमकोटीकोटी एवमेव जिनैः प्रज्ञप्ता ॥ १७ ॥ तस्यां पुरुषाणामायुः पूर्वप्रमाणेन तथा प्रमाण च। धनुःसंख्यया निर्दिष्टं विशेषः सूत्रात् ज्ञातव्यः ॥ १८ ॥ उपभोगपरीभोगाः प्रवरौषध्यादिभिर्विज्ञेयाः । जिनचकिवासुदेवाः सर्वेऽप्यस्यां व्यतिकान्ताः ॥ १९॥ एकविंशतिः सहस्राणि वर्षाणां दुषमाऽस्यां तु । जीवितमानोपभोगादिकानि दृश्यन्ते हीयमानानि ॥ २०॥ अतश्च क्लिष्टतरा जीवित
-
For Personal & Private Use Only
www.jainelibrary.org