SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया जन्दीवृत्तिः ॥१९६॥ कप्पतरुसमूहाओ होंति किलेसं विणा तेसि ॥३॥ ते पुण दसप्पयारा कप्पतरू समणसमयकेऊहिं । धीरेहिंसादिसपर्यविनिहिट्टा मणोरहापूरगा एए॥४॥ मत्तंगया य भिंगा तुडिअंगा दीव जोइ चित्तङ्गा । चित्तरसा मणियंगा गेहा वसिताब धिकार | गारा अणिय(गि)णा य ॥ ५॥ मत्तंगएसु मजं सुहपेजं भायणाणि भिंगेसु । तुडियंगेसु य संगयतुडियाणि बहुप्पगा सू. ४३ राणि ॥६॥ दीवसिहा जोइसनामया य निच्चं करंति उजोयं । चित्तंगेसु य मलं चित्तरसा भोयणट्ठाए ॥७॥ मणियंगेसु य भूसणवराणि भवणाणि भवणरुक्खेसुं । आइण्णे(अणिगिणे)सु य इच्छियवस्थाणि बहुप्पगाराणि | ॥८॥ एएसु य अन्नेसु य नरनारिगणाण ताणमुवभोगा । भवियपुणब्भवरहिया इय सवण्णू जिणा विति ॥९॥ तो तिण्णि सागरोवमकोडाकोडीउ वीयरागेहिं । सुसमत्ति समक्खाया पवाहरूवेण धीरेहिं ॥१०॥ तीए पुरिसाणमाउं दोन्नि उपलियाई तह पमाणं च । दो चेव गाउयाई आईएँ भणंति समयन्नू ॥११॥ उवभोगपरीभोगा तेसिपि य २० ॥१९६॥ १कल्पतरुसमूहात् भवन्ति क्लेशं विना तेषाम् ॥ ३॥ ते पुनर्दशप्रकाराः कल्पतरवः श्रमणसमय केतुमिः । धीरविनिर्दिष्टा मनोरथापरका एते ॥ ४ ॥NDI मत्ताङ्गदाश्च भृङ्गात्रटिताना दीपज्योतिश्चित्राङ्गाः । चित्ररसा मण्याः गृहाकारा अनन्नाश्च ॥ ५॥ मत्ताङ्गदेषु भयं सुखपेयं भाजनानि भृशेषु । त्रुटितानेषु च संगतत्रुटितानि बहुप्रकाराणि ॥६॥ दीपशिखा ज्योतिर्नामकाश्च नित्यं कुर्वन्त्युद्योतम् । चित्रानेषु च माल्यं चित्ररसा भोजनार्थाय ॥ ७॥ मण्यनेषु च भूषणवराणि || भवनानि भवनक्षेषु । आकीर्णेषु चेप्सितानि च (प्रार्थितानि) वस्त्राणि बहुप्रकाराणि ॥८॥ एतेषु चान्येषु च नरनारीगणानां तेषामुपभोगाः । भाविपुनर्भवरहिता इति | | सर्वज्ञा जिना युवते ॥९॥ ततस्तिनः सागरोपमकोटीकोटीमाना वीतरागैः । सुषमेति समाख्याता प्रवाहरूपेग धीरैः ॥ १०॥ तस्या पुरुषाणामायुः द्वे तु पल्योपमे तथा प्रमाण च । द्वे एव गम्यूते भादौ भणन्ति समयज्ञाः ॥११॥ उपभोगपरिभोगास्तेषामपि च dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy