SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ PROCESS सू. ४३ गौरिव गवय इत्यादि, तथा निदश्यते-हेतुदृष्टान्तोपदर्शनेन स्पष्टतरीक्रियन्ते, उपदर्यन्ते-उपनयनिगमनाभ्यां निः-12 सादिसपर्य शङ्ख शिष्यबुद्धौ स्थाप्यन्ते, अथवा उपदश्यन्ते-सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिष्यबुद्धिषु व्यवस्थाप्यन्ते, तान् वसिताद्य || भावान् 'तदा'तस्मिन् काले तथाऽऽख्यायमानान् प्रतीत्य सादिसपर्यवसितं, एतदुक्तं भवति-तस्मिन् काले तं तदा धिकार प्रज्ञापकोपयोगं खरविशेष प्रयत्नविशेषमासनविशेषमणविन्यासादिकं च प्रतीत्य सादिसपर्यवसितम् , उपयोगादेः प्रति कालं अन्यथाऽन्यथा भवनात् , उक्तं च-"उवयोगसरपयत्ता आसणभेयाइयाय पइसमयं । भिण्णा पण्णवगस्सा साइ8 यसपजंतयं तम्हा ॥१॥" क्षायोपशमिकभावं पुनः प्रतीत्यानाद्यपर्यवसितं, प्रवाहरूपेण क्षायोपशमिकभावस्थाना द्यपर्यवसितत्वात , अथवाऽत्र चतुर्भङ्गिका, तद्यथा-सादिसपर्यवसितं १ साद्यपर्यवसित २ मनादिसपर्यवसित ३-14 मनाद्यपर्यवसितं च ४, तत्र प्रथमभङ्गप्रदर्शनायाह-'अथवे'त्यादि, अथवेति प्रकारान्तरोपदर्शने भवसिद्धिको-भव्यस्तस्य | सम्यक्श्रुतं सादि(स)पर्यवसितं, सम्यक्त्वलाभे प्रथमतया भावात् भूयो मिथ्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात् , ६/द्वितीयस्तु भङ्गः शून्यो, न हि सम्यक्श्रुतं मिथ्याश्रुतं वा सादि भूत्वाऽपर्यवसित सम्भवति, मिथ्यात्वप्राप्तौ केवलो-132 है त्पत्तौ वाऽवश्यं सम्यक्श्रुतस्य विनाशात् , मिथ्याश्रुतस्यापि च सादेरवश्यं कालान्तरे सम्यक्त्वावासावभावादिति, है तृतीयभङ्गकस्तु मिथ्याश्रुतापेक्षया वेदितव्यः, तथाहि-भव्यस्थानादिमिथ्यादृष्टेमिथ्याश्रुतमनादि सम्यक्त्वावाप्तौ च । | तदपयातीति सपर्यवसितं, चतुर्थभकं पुनरुपदर्शयति-'अभवे'त्यादि, अभवसिद्धिकः-अभव्यस्तस्य श्रुतं मिथ्याश्रुत-18|१३ OSSASSASSASS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy