________________
श्रीमलय- इयं अपज्जवसियं(च), सव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणिअं पज्जवक्खरं निप्फ
सादिसपर्यगिरीया
| वसिताद्यजइ, सव्वजीवाणंपि अ णं अक्खरस्स अणंतभागो निच्चुग्घाडिओ, जइ पुण सोऽवि आवरिजा -नन्दीवृत्तिः
धिकार: तेणं जीवो अजीवत्तं पाविजा,-'सुङवि मेहसमुदए होइ पभा चंदसूराणं' । से तं साइअं सू. ४३ ॥१९५॥ सपज्जवसिअं, सेत्तं अणाइयं अपजवसिअं (सू. ४३)
अथ किं तत्सादिसपर्यवसितमनादि अपर्यवसितं च ?, तत्र सहादिना वर्तते इति सादि, तथा पर्यवसानं पर्यवसितं, तभावे क्तप्रत्ययः,सह पर्यवसितेन वर्त्तते इति सपर्यवसितं,आदिरहितमनादि, न पर्यवसितमपर्यवसितं, आचार्य आहू-18
इत्येतहादशाङ्गं गणिपिटकं 'वोच्छित्तिनयट्याए' इत्यादि, व्यवच्छित्तिप्रतिपादनपरो नयो व्यवच्छित्तिनयः, पयोयास्तिकनय इत्यर्थः, तस्यार्थो व्यवच्छित्तिनयार्थः, पर्याय इत्यर्थः, तस्य भावो व्यवच्छित्तिनयार्थता तया, पर्यायापेक्षये- २० त्यथे।, किमित्याह-सादिसपर्यवसितं नारकादिभवपरिणत्यपेक्षया जीव इव, 'अवच्छित्तिनयट्ठयाए त्ति अव्यवच्छित्तिप्रतिपादनपरो नयोऽव्यवच्छित्तिनयस्तस्यार्थोऽव्यवच्छित्तिनयार्थो, द्रव्यमित्यर्थः, तद्भावस्तत्ता तया, द्रव्यापेक्षया । इत्यर्थः, किमित्याह-अनादिअपर्यवसितं त्रिकालावस्थायित्वाजीववद् , अधिकृतमेवार्थ द्रव्यक्षेत्रादिचतुष्टयमधिकृत्य ||॥१९५।। प्रतिपादयति-तत्' श्रुतज्ञानं 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञतं, तद्यथा-द्रव्यतः क्षेत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे सम्यक्श्रुतमेकं पुरुषं प्रतीत्य सादिसपर्यवसितं, कथमिति चेत् ? उच्यते, सम्य-1|२५
dain Education International
For Personal & Private Use Only
www.jainelibrary.org