SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ सादिसपर्य वसिताबधिकार नानि त्यजन्ति, भगवच्छासनं प्रतिपद्यन्ते इत्यर्थः, तत एवं सम्यक्त्वहेतुत्वाद्वेदादीन्यपि शास्त्राणि केषाञ्चिन्मिध्याहष्टीनामपि सम्यकश्रुतं । 'सेत्त'मित्यादि, तदेतन्मिथ्याश्रुतं ॥ से किं तं साइअं सपज्जवसिअं अणाइअं अपजवसिअं.च?, इच्चेइयं दुवालसंगं गणिपिडगं वुच्छित्तिनयट्टयाए साइअं सपजवसिअं, अवुच्छित्तिनयट्टयाए अणाइअं अपज्जवसिअं, तं समासओ चउव्विहं पण्णत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दवओ णं सम्मसुअं एगं पुरिसं पडुच्च साइअं सपज्जवसिअं, बहवे पुरिसे य पडुच्च अणाइयं अपज्जवसिअं, खेत्तओ णं पंच भरहाइं पंचेरवयाइं पडुच्च साइअं सपजवसिअं, पंच महाविदेहाई पडुच्च अणाइयं अपज्जवसिअं, कालओ णं उस्सप्पिणिं ओसप्पिणिं च पडुच्च साइअं सपजवसिअं, नोउस्सप्पिणिं नोओसप्पिणिं च पडुच्च अणाइयं अपज्जवसिअं, भावओ णं जे जया जिणपन्नत्ता भावा आघविजंति पण्णविजंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिज्जति तया(ते) भावे पडुच्च साइअं सपजवसिअं, खाओवसमिअं पुण भावं पडुच्च अणाइअं अपजवसि । अहवा भवसिद्धियस्स सुयं साइयं सपजवसिअं च, अभवसिद्धियस्त सुयं अणा dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy