________________
श्रीमलयगिरीया
लोकेऽधना उच्यन्ते एवं सम्यग्दृष्टयोऽप्यल्पज्ञानभावादज्ञानिका उच्यन्ते तत आह-मिथ्यादृष्टिभिः, किवि०?-'ख-मिथ्याश्रु
च्छन्दबुद्धिमतिविकल्पितं' तत्रावग्रहहेतु बुद्धिः, अपायधारणे मतिः, स्वच्छन्देन-स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतान- ताधिकार नन्दीवृत्तिः
सू.४२ सारमन्तरेणेत्यर्थः,बुद्धिमतिभ्यां विकल्पितं खच्छन्दबुद्धिमतिविकल्पितं, खबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः, तद्यथा॥१९४॥
| 'भारतमित्यादि यावचत्तारि या संगोवंगा' भारतादयश्च ग्रन्था लोके प्रसिद्धास्ततो लोकत एव तेषां खरूपमवगन्तव्यं, ते च स्वरूपतो यथावस्थितवस्त्वभिधानविकलतया मिथ्याश्रुतमवसेयाः, एतेऽपि च स्वामिसम्बन्धचिन्तायां भाज्याः,तथा चाह-'एयाई'इत्यादि, एतानि-भारतादीनि शास्त्राणि मिथ्यादृष्टमिथ्यात्वपरिगृहीतानि भवन्ति ततो विपरीताभिनिवेशवृद्धिहेतुत्वान्मिथ्याश्रुतं, एतान्येव च भारतादीनि शास्त्राणि सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि भवन्ति, सम्यक्त्वेन-यथावस्थिताऽसारतापरिभावनरूपेण परिगृहीतानि, तस्य सम्यकश्रुतं, तद्गतासारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात् , 'अहवे'त्यादि, अथवा मिथ्यादृष्टेरपि सतः कस्यचिदेतानि भारतादीनि शास्त्राणि सम्यक्श्रुतं, शिष्य आह-कस्मात ?, आचार्य आह-सम्यक्त्वहेतुत्वात् , सम्यक्त्वहेतत्वमेव भावयति-यस्मात्ते मिथ्यादृष्टयः
तैरेव समयैः-सिद्धान्तैर्वेदादिभिः पूर्वापरविरोधेन-यथा रागादिपरीतः पुरुषस्तावन्नातीन्द्रियमर्थमवबुध्यते रागादिपरी-|| का तत्वाद् अस्मादृशवद , वेदेषु चातीन्द्रियाः प्रायोऽर्था व्यावय॑न्ते अतीन्द्रियार्थदर्शी च वीतरागः सर्वज्ञो नाभ्युपगम्यते ततः कथं वेदार्थप्रतीतिरित्येवमादिलक्षणेन नोदिताः सन्तः केचन विवेकिनः सत्या(त्यक्या)दय इव स्वपक्षदृष्टीः-खदर्श
॥१९॥
दिपरा-
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org