SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ गिरीया श्रीमलय- रागादिरहितानामसम्भवात् ,ततो भगवद्भिरित्यनेन परपरिकल्पितानादिसिद्धार्हद्वयवच्छेदमाह, अथ मन्येथाः-अनादि- सम्यक् शुद्धा अप्यर्हन्तो यदा खेच्छया समग्ररूपादिगुणोपेतं शरीरमारचयन्ति तदा तेऽपि भगवन्तो भवन्ति ततः कथं तेषां मिथ्याश्रुतं लन्दीवृत्तिः व्युदास इत्याशङ्कापनोदार्थं भूयोऽपि विशेषणान्तरमाह–'उत्पन्नज्ञानदर्शनधरैः' उत्पन्नं ज्ञानं-केवलज्ञानं दर्शनं केवल-15 सू. ४१ ||१९२॥ || दर्शनं धरन्तीति उत्पन्नज्ञानदर्शनधराः, लिहादिभ्य'इत्यच् प्रत्ययः,न च येऽनादिविशुद्धास्ते उत्पन्नज्ञानदर्शनधरा भवन्ति 'ज्ञानमप्रतिघं यस्ये' त्यादिवचनविरोधात् , तत उत्पन्नज्ञानदर्शनधरैरिति विशेषणेन तेषां व्यवच्छेदो भवति [ग्रन्थान ६०००], ननु यद्येवं तर्हि उत्पन्नज्ञानदर्शनधरित्येतावदेवास्तामलं भगवद्भिरितिविशेषणोपादानेन, तदयुक्तम्, उत्पन्न ज्ञानदर्शनधरा हि सामान्यकेवलिनोऽपि भवन्ति नच तेपामवश्यं समग्ररूपादिसम्भवः ततस्तत्कल्पानहतो मा ज्ञासिपुरमी दाविनेयजना इति समग्ररूपादिगुणप्रतिपत्त्यर्थं भगवद्भिरिति विशेषणोपादानं, तदेवं शुद्धद्रव्यास्तिकनयमतानुसारिकल्पि-18 तमुक्तव्यवच्छेदः कृतः, सम्प्रति पर्यायास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थ विशेषणान्तरमाह-त्रैलोक्य|निरीक्षितमहितपूजितैः' त्रयो लोकाः त्रिलोकाः-भवनपतिव्यन्तरविद्याधरज्योतिष्कवैमानिकाः त्रिलोका एव त्रैलोक्यं, 2 भेषजादित्वात् खार्थे ध्यण् प्रत्ययः, निरीक्षिताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिताः, त्रैलोक्येन नि-18|१९२॥ रीक्षितमहितप्रजिताः त्रैलोक्यनिरीक्षितमहितपूजिताः, तत्र निरीक्षिताः-मनोरथपरम्परासम्पत्तिसम्भवविनिश्चयसमुत्थसम्मदविकाशिलोचनैरालोकिता महिता-यथावस्थितानन्यसाधारणगणोत्कीर्तनलक्षणेन भावस्तवेनार्चिताः पूजिता: dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy