SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ अहिअपूएहिं ती पडुप्पण्णमणागयजाणएहिं सव्वष्णूहिं सव्वदरिसीहिं पणीअं दुवालसंगं गणिपिडगं, तंज- आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुअं ११ दिट्टिवाओ १२, इच्चेअं दुवालसंगं गणिपिडगं चोइसपुव्विस्स सम्मसुअं अभिण्णदस पुव्विस्स सम्मसुअं, तेण परं भिण्णेसु भयणा, से तं सम्मसु । (सू. ४१ ) 'से किं तमित्यादि, अथ किं तत्सम्यक्श्रुतं ?, आचार्य आह – सम्यकश्रुतं यदिदमर्हद्भिः - अशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः - तीर्थकरास्तैरर्हद्भिः, ते चार्हन्तः कैश्चिच्छुद्धद्रव्यास्तिकनयमतानुसारिभिरनादिसिद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते, तथा च ते पठन्ति - "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्व, सहसिद्धं चतुष्टयम् ॥ १॥" इत्यादि, एवंरूपाश्चापि ते बहव इष्यन्ते स्थापनादिद्वारेण च विशिष्टां पूजामर्हन्ति ततोsइन्तोऽप्युच्यन्ते ततस्तद्वयवच्छेदार्थ विशेषणान्तरमाह-'भगवद्भिः ' भगः समत्रैश्वर्यादिरूपः, उक्तं च- "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ १ ॥” भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, | इहानादिसिद्धानां रूपमात्रमपि नोपपद्यते किं पुनः समयं रूपम्, अशरीरत्वात्, शरीरस्य च रागादिकार्यतया तेषां Jain Education International For Personal & Private Use Only सम्यक्मिथ्याश्रुतं सू. ४१ १२ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy