SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥१९॥ POSTURAS SUSISTORES मेव न भवति यस्मिन्नदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ॥१॥"H सम्यक अन्यस्तु मिथ्याष्टिरसंज्ञी, तथा चाह–'असंज्ञिश्रुतस्य' मिथ्याश्रुतस्य क्षयोपशमनासंजीति लभ्यते, 'सेत्त'मित्यादि मिथ्याश्रुत निगमनं, सोऽयं दृष्टिवादोपदेशेन संज्ञी । तदेवं संज्ञिनस्त्रिभेदत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमुपन्यस्तं । अत्राह-II ननु प्रथमं हेतूपदेशेन संज्ञी वक्तुं युज्यते, हेतूपदेशेनाल्पमनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्युपगतत्वात् १५ तस्स चाविशुद्धतरत्वात् , ततः कालिक्युपदेशेन हेतूपदेशसंज्ञापेक्षया कालिक्युपदेशेन संज्ञिनो मनःपर्याप्तियुक्ततया । है विशुद्धत्वात् , तत्किमर्थमुत्क्रमोपन्यासः?, उच्यते, इह सर्वत्र सूत्रे यत्र क्वचित् संज्ञी असंज्ञी वा परिगृह्यते तत्र सर्व-181 त्रापि प्रायः कालिक्युपदेशेन गृह्यते न हेतूपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत्सम्प्रत्ययार्थ प्रथमं कालिक्युप-13 |देशेन संज्ञिनो ग्रहणं, उक्तं च–“संन्नित्ति असन्नित्ति य सबसुए कालिओवएसेणं । पायं संववहारो कीरइ तेणाइओ स कओ ॥१॥" ततोऽनन्तरमप्रधानत्वाद्धेतूपदेशेन संज्ञिनो ग्रहणंततः सर्वप्रधानत्वादन्ते दृष्टिवादोपदेशेनेति । 'सेत्त'मित्यादि, तदेतत्संज्ञिश्रुतम् , असंज्ञिश्रुतमपि प्रतिपक्षाभिधानादेव प्रतिपादितं, तत आह-'सेत्तं असन्निसुर्य'। तदेतदसंज्ञिश्रुतं ॥ ॥१९॥ | से किं तं सम्मसुअं?, जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदसणधरेहिं तेलुक्कनिरिक्खि- P२३ १ संज्ञीति असझीति च सर्वश्रुते कालिक्युपदेशेन । प्रायः संव्यवहारः क्रियते तेनादौ स कृतः ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy