________________
श्रीमलयगिरीया
नन्दीवृत्तिः
॥१८९॥
एसेणं, से किं तं कालिओवएसेणं ?, कालिओवएसेणं जस्स णं अत्थि ईहा अवोहो मग्गणा वेणा चिंता वीमंसा से णं सण्णीति लब्भइ, जस्स णं नत्थि ईहा अवोहो मग्गणा गवेसणा चिंता वीमंसा से णं असन्नीति लब्भइ, से तं कालिओवएसेणं । से किं तं हेऊनएसेणं ?, जस्स णं अस्थि अभिसंधारणपुव्विआ करणसत्ती से णं सण्णीति लब्भइ, जस्स णं नत्थि अभिसंधारणपुव्विआ करणसत्ती से णं असण्णीत्ति लब्भइ, से तं हेऊवएसेणं । से किं तं दिट्टिवाओ सेणं?, दिट्टिवाओवएसेणं सर्पिणसुअस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुअस्स खओवसमेणं असण्णी लब्भइ, से तं दिट्टिवाओवएसेणं, से तं सपिणसुअं सेतं असविणसुअं । ( सू० ४० )
'से किं त' मित्यादि, अथ किं तत्संज्ञिश्रुतं?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संज्ञिश्रुतं, आचार्य आह--- संज्ञिश्रुतं त्रिविधं प्रज्ञसं, संज्ञिनस्त्रिभेदत्वात्, तदेव त्रिभेदत्वं संज्ञिनो दर्शयति, तद्यथा - कालिक्युपदेशेन १ हेतूपदेशेन २ दृष्टिवादोपदेशेन ३, तत्र कालिक्युपदेशेनेत्यत्रादिपदलोपाद्दीर्घकालिक्युपदेशेनेति द्रष्टव्यं । 'से किंत' मित्यादि, अथ कोऽयं कालिक्युपदेशेन संज्ञी ?, इह दीर्घकालिकीसंज्ञा कालिकीति व्यपदिश्यते, आदिपदलोपाद, उपदेशनमुप
Jain Education anal
For Personal & Private Use Only
संज्ञासंज्ञिश्रुतं
सू. ४०
२०
॥ १८९ ॥
२५.
www.jainelibrary.org