SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ शब्दद्रव्याणि सूक्ष्माणि प्रभूतानि भावुकानि च, अत एव सर्वतस्तदिन्द्रियं प्राप्नुवन्ति, ततस्तानि स्पृष्टमात्राण्यपि मतेविषयोश्रोत्रेन्द्रियेण ग्रहीतुं शक्यन्ते, रूपं पुनः पश्यति अस्पृष्टमेव, तुरेवकारार्थः, अप्राप्यकारित्वाचक्षुषः,तथा गन्धं रसं च स्पर्शाइभेदाःकालः च, चशब्दौ समुच्चयाओं, बद्धस्पृष्टं प्राणादिभिरिन्द्रियैर्विनिश्चिनोतीति व्यागृणीयात् , इह बद्धस्पृष्टमिति स्पृष्टबद्धमिति 81 स्पृष्टतादि है विज्ञेयं, प्राकृतशैल्या चान्यथा सूत्रे उपन्यासः, तत्र स्पृष्टमित्यात्मनाऽऽलिङ्गितं बढ़-तोयवदात्मप्रदेशैरात्मीकृतं आलि-है जितानन्तरमात्मप्रदेशैरागृहीतमित्यर्थः । इह शब्दमुत्कर्षतो द्वादशयोजनेभ्य आगतं शृणोति, न परता, शेषाणि तु 18|गन्धादिद्रव्याणि प्रत्येक नवभ्यो २ योजनेभ्य आगतानि प्राणादिभिरिन्द्रियैह्णाति जीवो, न परतः, परतः समाग-18 तानां द्रव्याणां मन्दपरिणामतया इन्द्रियग्राह्यत्वासम्भवात् , जघन्यतस्तु शब्दादिद्रव्याणि अङ्गुलासङ्ख्येयभागादा-दू गतानि, चक्षुषस्तु जघन्यतो योग्यो विषयोऽङ्गुलसङ्ख्येयभागवर्ती वेदितव्यः, उत्कर्षतस्त्वात्माङ्गुलेन सातिरेको योज-| नलक्षः, एतदपि चाभासुरद्रव्यमधिकृत्योच्यते, भासुरं तु द्रव्यमेकविंशतियोजनलक्षेभ्योऽपि परतः पश्यंति, यथा । ६ पुष्करवरद्वीपार्द्ध मानुषोत्तरनगप्रत्यासन्नवर्त्तिनः कर्कसंक्रान्तौ सूर्यबिम्ब, तथा चोक्तम्- "लक्खेहिं एगवीसाए साति-18/१० रेगेहिं पुक्खरद्धंमि । उदए पेच्छंति नरा सूरं उक्कोसए दिवसे ॥१॥" अत्राह-ननु स्पृष्टं शृणोति शब्दमित्युक्तं, तत्र शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति उतान्यान्येव तद्भावितानि आहोश्चिन्मिश्राणीति ?, उच्यते, १ लक्षेष्वेकविंशतौ सातिरेकेषु पुष्कराधे । उदये प्रेक्षन्ते नराः सूर्यमुत्कृष्टे दिवसे । (कर्कसंक्रान्त्या दिवसे) ॥१॥ KASAMACARA Jain Education memational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy