SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- मि उग्गहों" इत्यादि, तत्रैवं व्याख्यानम्-अर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेषो भवतीत्येवं त्रुवते, एवमी- मतेविषयोगिरीया नन्दीवृत्तिः ट्र हादिष्वपि योजना कार्या, भावार्थः प्राग्वदेव । इदानीमभिहितखरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह- भेदाःकालः स्पृष्टतादि 'उग्गहो' इत्यादि, अवग्रहः-अर्थावग्रहो नैश्चयिक एकसमयं यावद्भवति, समयः परमनिकृष्टः कालविभागः, स च ॥१८५॥ प्रवचनप्रतिपादितादुत्पलपत्रशतव्यतिभेदोदाहरणात जरत्पदृशाटिकापाटनदृष्टान्ताचावसेयः, व्यञ्जनावग्रहविशेषसामा न्यार्थावग्रहो तु पृथक् २ अन्तर्मुहूर्त्तप्रमाणौ ज्ञातव्यौ, ईहा चापायश्च ईहापायौ मुहूर्ताथै ज्ञातव्यौ, मुहूर्तो घटिकाद-18 ।यप्रमाणः कालविशेषः तस्यार्द्ध मुहूर्ताई, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-व्यवहारापेक्षया एतन्मुहूर्तार्द्धमित्यु-16 च्यते, परमार्थतः पुनरन्तर्मुहूर्तमवसेयं, अन्ये पुनरेवं पठन्ति–“मुहूमंतं तु तत्र मकारोऽलाक्षणिकः, तत एवं द्रष्ट-181 व्यं-मुहूर्त्तान्तः-मुहूर्त्तस्यान्तः-मध्यं मुहूर्त्तान्तः, अन्तर्मुहूर्त्तमित्यर्थः, इह 'पारे मध्येऽग्रेऽन्तः षष्ठ्या वे'ति विकल्पेनान्तःशब्दस्य प्राग निपातो भवति, ततः सूत्रेऽन्तःशब्दस्य प्राग्निपातो न विहितः, तथा धारणा कालमसङ्ख्यं-पल्योपमादि-13/२० लक्षणं सङ्ख्येयं च-वर्षादिरूपं यावद्भवति ज्ञातव्या, धारणा चेह वासनारूपा द्रष्टव्या, अविच्युतिस्मृती तु प्रत्येकमन्तर्मुहूसर्तप्रमाणे वेदितव्ये ॥ तदेवमवग्रहादीनां स्वरूपमभिधाय श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराह-'पुढे सुणेई' इत्यादि, इह श्रोत्रेन्द्रियेण शब्दं शृणोति स्पृष्टं-स्पृष्टमात्रं, स्पृष्टं नाम आलिङ्गितं यथा तनौ रेणुसङ्घातः, अथ कथं ॥१८॥ स्पृष्टमात्रमेव शब्दं शृणोति ?, उच्यते, इह शेषेन्द्रियगणापेक्षया श्रोत्रेन्द्रियमतिशयेन पटु, तथा गन्धादिद्रव्यापेक्षया Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy