________________
भाष्यकृत्-"आएसोत्ति पगारो ओघाएसेण सबदवाइं । धम्मत्थिकाइआई जाणइ न उ सबभावेणं ॥१॥ खेत्तंमतेविषयोलोकालोकं कालं सबद्धमहव तिविहं वा । पंचोदइयाईए भावे जं नेयमेवइयं ॥ २॥” सम्प्रति सङ्ग्रहगायां प्रतिपा- मेदाकालः ४ दयति–'उग्गहों' इत्यादि, अवग्रहः-प्राग्निरूपितशब्दार्थस्तथा ईहा अपायश्च, चशब्दः पृथगवग्रहादिखरूपस्वातत्र्य
| स्पृष्टतादि प्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवन्तीति भावार्थः, अथवा चशब्दः समुच्चये, तस्य च व्यवहितः प्रयोगो
धारणा चेत्येवं द्रष्टव्यः, एवकारः क्रमप्रदर्शनार्थः, 'एवम्' एतेन क्रमेण 'समासेन'सोपेण चत्वारि आभिनिबोधिक-181 || ज्ञानस्य भिद्यन्ते इति भेदा विकल्पा अंशा इत्यर्थः त एव वस्तूनि भवन्ति, तथाहि-नानवगृहीतमीयते नानीहितं |
निश्चीयते नानिश्चितं धार्यते इति । इदानीमेतेषामवग्रहादीनां खरूपं प्रतिपिपादयिषुराह-'अत्थाण'मित्यादि, अर्थानां-रूपादीनामवग्रहणं चशब्दोऽवग्रहणस्य अव्यक्तत्वसामान्यमात्रसामान्यविशेषविषयत्वापेक्षया खगतभेदबाहुल्य|सूचकः,अवग्रहं ब्रुवते इति योगः, 'तथे त्यानन्तर्ये विचारणं-पर्यालोचनमर्थानामिति वर्तते ईहां त्रुवते, तथा विवि-18 धोऽवसायो व्यवसायो-निर्णयस्तं चार्थानामिति वर्तते अपायं त्रुवते इति संसर्गः, धरणं पुनरर्थानामविच्युतिस्मृतिवासनारूपां धारणां ब्रुवते तीर्थकरगणधराः, अनेन खमनीषिकाव्यदासमाह । अन्ये त्वेवं पठन्ति-"अत्थाणं उग्गह
25A4%25EARRIGARH
१आदेश इति प्रकारः ओषादेशेन सर्वव्याणि । धर्मास्तिकायिकादीनि जानाति न तु सर्वभावेन ॥१॥क्षेत्रं लोकालोकं कालं सर्वाद्धामथवा त्रिविधं वा। पञ्चौदयिकादिकान् भावान् यत् ज्ञेयमेतावत् ॥२॥
lain
L
a boral
For Personal & Private Use Only
-www.jainelibrary.org