________________
गिरीया
श्रीमलय-12 भवति ततो धारणां-वासनारूपा प्रविशति, सङ्ख्येयमसङ्ख्येयं वा कालम् । एवम्' अनेन क्रमप्रकारेण एतेन पूर्वदर्शिते- प्रतिबोधक
नाभिलापेन शेषेष्वपि चक्षुरादिष्विन्द्रियेषु अवग्रहादयो वाच्याः, नवरं अभिलापविषये 'अवत्तं सदं सुणेजा' इत्यस्य || दृष्टान्तोनन्दीवृत्तिः स्थाने 'अवत्तं रूवं पासेज्जा' इति वक्तव्यं, उपलक्षणमेतत् तेन सर्वत्रापि शब्दस्थाने रूपमिति वक्तव्यं, तद्यथा-'तेणं
मल्लक॥१८२॥ रूवित्ति उग्गहिए नो चेव णं जाणइ केवेस रूवित्ति?, ततो ईहं पविसइ, ततो जाणइ अमुगे एस रूवेत्ति, ततो |PANE
दृष्टान्तश्च अवायं पविसई' इत्यादि तदवस्थमेव, नवरमिह व्यञ्जनावग्रहो न व्याख्येयः, अप्राप्यकारित्वाचक्षुषः, घाणेन्द्रियादिषु | तु व्याख्येयः, एवं तु घाणेन्द्रियविषये-'अवत्तं गंधं अग्घाइजा' इत्यादि वक्तव्यं, जिद्वेन्द्रियविषये 'अवत्तं रसं आसा
इजा' इत्यादि, स्पर्शनेन्द्रियविषये 'अवत्तं फासं पडिसंवेइज्जा' इत्यादि, यथा च शब्द इति निश्चिते तदुत्तरकालमुत्त-2 बरधर्मजिज्ञासायां किं शाङ्खः? किं वा शार्ङ्गः? इत्येवंरूपा ईहा प्रवर्तते तथा रूपमिति निश्चिते तदुत्तरकालमुत्तरधर्मजि-27
ज्ञासायां स्थाणुः किंवा पुरुषः? इत्यादिरूपा (सा)प्रवर्तते, एवं घ्राणेन्द्रियादिष्वपि समानगन्धादीनि वस्तुनिई सम्बनानि वेदितव्यानि, आह च भाष्यकृत्-"सेसेसुवि रूवाइसु विसएसुं होंति रूवलक्खाई। पायं पच्चासन्नत्तणे वत्थूणि ॥१॥ थाणुपुरिसाइ कुट्टप्पलादि संभियकरिलमसाइ । सप्पुप्पलनालाइ व समाणरूवाई विसयाई ॥२॥"||२२ १ शेषेष्वपि रूपादिषु विषयेषु भवन्ति रूपलक्ष्याणि । प्रायः प्रत्यासन्नतया ईहाया वस्तूनि ॥ १॥ स्थागुपुरुषादि कुष्टोत्पलादि संभृतकरि मांसादि । सर्पोत्पल
॥१८२॥ | नालादि च समानरूपा विषयाः ॥२॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org