SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीमलय गिरीया नन्दीवृत्तिः ॥१८॥ ल्पनारहितं, तथा चाह-'नो चेव णं जाणइ के वेस सद्दाईत्ति न पुनरेवं जानाति क एष शब्दादिरर्थ इति, खरूपद्र- प्रतिबोधकव्यगुणक्रियाविशेषकल्पनारहितमनिर्देश्यं सामान्यमानं गृह्णातीत्यर्थः, एवंरूपसामान्यमात्रग्रहणकारणत्वादर्थावग्र- दृष्टान्तोहस्स, एतस्माच पूर्वः सर्वोऽपि व्यञ्जनावग्रहः, एषा मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रह-15 मल्लक दृष्टान्तश्च बलप्रवर्तितं, तत ईहां प्रविशति-किमिदं किमिदमिति विमर्श कर्तुमारभते, 'ततः' ईहानन्तरं क्षयोपशमविशेषभावात् 8 सू. ३६ जानाति-अमुक एप शब्दादिरिति, 'ततः' एवंरूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति, ततोऽपाया-1 नन्तरमन्तर्मुहूर्त्तकालं यावदुपगतं भवति-सामीप्येनात्मनि शब्दादिज्ञानं परिणतं भवति, अविच्युतिरन्तर्मुहूर्त्तकालं यावत्प्रवर्तते इत्यर्थः, ततो धारणां प्रविशति, सा च धारणा वासनारूपा द्रष्टव्या, यत आह-तत्तो ण'मित्यादि, धारणायां प्रवेशात् 'ण'मिति वाक्यालङ्कारे सङ्घयेयं वा असङ्ख्येयं वा कालं हृदि धारयति, तत्र सङ्ख्येयवर्षा सङ्ख्येयकालं, असङ्ख्येयवर्षायुषस्त्वसङ्खयेयं कालम् । अत्राह-सुप्तमङ्गीकृत्य पूर्वोक्तः प्रकारः सर्वोऽपि घटते, जानतस्तु शब्दश्रवणसमनन्तरमेवावग्रहेहाव्यतिरेकेणावायज्ञानमुपजायते, तथाप्रतिप्राणि संवेदनात् , तन्निषेधार्थमाह-से A eon जहानामए' इत्यादि, स यथानामकः कश्चिजाग्रदपि पुरुषोऽव्यक्तं शब्दं शृणुयात् , अव्यक्तमेव प्रथमं शब्दं शृणोति, 81 अव्यक्तं नाम अनिर्देश्यखरूपं नामजात्यादिकल्पनारहितं, अनेनावग्रहमाह, अर्थावग्रहश्च श्रोत्रेन्द्रियस्य सम्बन्धी | व्यअनावग्रहमन्तरेण न भवति ततो व्यञ्जनावग्रहोऽप्युक्तो वेदितव्यः, अत्राह-नन्वेवं क्रमोन कोऽप्युपलभ्यते, dain Education International For Personal & Private Use Only mimi.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy