SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ RSS मल्लक श्रीमलय यादप्यारभ्य किञ्चित्किञ्चिदव्यक्तं ग्रहणमागच्छन्तीति प्रतिपत्तव्यं ? 'जं वंजणोग्गहणमिति भणियं विनाणं अवत्त'- प्रतिधोधकगिरीया मिति वचनप्रमाण्यात् , 'असंखेजे'त्यादि, आदित आरभ्य प्रतिसमयप्रवेशनेनासङ्ख्येयान् समयान् यावत् ये प्रविष्टा-15 दृष्टान्तोनन्दीवृत्तिः |स्तेऽसङ्ख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति-अर्थावग्रहरूपविज्ञानग्राह्यतामुपपद्यन्ते, असङ्ख्येयसमयप्रविष्टेषु तेषु दृष्टान्तश्च ॥१७९॥ चरमसमये प्रविष्टाः पुद्गला अर्थावग्रहविज्ञानमुपजनयन्तीत्यर्थः, अर्थावग्रहविज्ञानाच प्राक् सर्वोऽपि व्यञ्जनावग्रहः, सू. ३६ 18 एषा प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा । व्यञ्जनावग्रहस्य च कालो जघन्यत आवलिकाऽसङ्ये उत्कर्षतः सङ्ख्येयावलिकाः, ता अपि सङ्ख्यया आवलिका आनपानपृथक्त्वकालमाना वेदितव्याः, यत उक्तम्|"वंजणवग्गहकालो आवलियासंखभागतुलो उ । थोवा उक्कोसा पुण आणापाणूपुहुत्तंति ॥ १॥" 'सेत्त'मित्यादि २० निगमनं, सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा । ST से किं तमित्यादि, अथ केयं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा ?, सोऽनिर्दिष्टखरूपो यथानामकः कश्चि-2 त्पुरुषः 'आपाकशिरसः' आपाकः प्रतीतः तस्य शिरसो मल्लक-शरावं गृहीत्वा, इदं हि किल रूक्षं भवति ततोऽस्सो-18||१७९॥ पादानं, तत्र मल्लके एकमुदकविन्दु प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः, ततो द्वितीयं प्रक्षिपेत्सोऽपि २४ १ यद्यानावग्रहणमिति भणितं विज्ञानमव्यकं. २ व्यजनावग्रहकाल आवलिकासंख्यभागतुल्य एव । स्तोकात् उस्कृष्टात्पुनरानप्राणपृथक्त्वमिति ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy