SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥१७८॥ सइ, सइ, तओ णं धारेइ संखिज्जं वा कालं असंखिंजं वा कालं । से जहानामए केई पुरिसे अव्वत्तं फासं पडिवेइज्जा, तेणं फासेत्ति उग्गहिए, नो चेव णं जाणइ के वेस फासओत्ति, तओ ईहं पवितओ जाणइ - अमुगे एस फासे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं विस, तओ णंधारे संखेज्जं वा कालं असंखेजं वा कालं । से जहानामए केई पुरिसे अव्वत्तं सुमिणं पासिज्जा, तेणं सुमिणोत्ति उग्गहिए, नो चेव णं जाणइ के वेस सुमिणेत्ति, तओ ईहं विस, तओ जाइ अमुगे एस सुमिणे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं । से तं मल्ल गदितेणं ॥ (सू. ३६) अवग्रहः-अर्थावग्रह एकसामयिकः, आन्तर्मुहूर्त्तिकी ईहा, आन्तर्मुहूर्तिकोऽवायः, धारणा सङ्ख्येयं वा कालमसङ्ख्येयं वा, तत्र सङ्ख्ये वर्षायुषां सङ्ख्ये यकालमसङ्ख्ये यवर्षायुषा मसङ्ख्येयं कालं, सा च धारणा सङ्ख्येयम सङ्ख्येयं वा कालं यावद्वासनारूपा द्रष्टव्या, अविच्युतिस्मृत्योरजघन्योत्कर्षेणान्तर्मुहूर्त्त प्रमाणत्वात्, यत उक्तं भाष्यकृता - " अत्थोग्गहो जहन्नं समओ सेसोग्गहादओ वीसुं। अंतोमुहुत्तमेगं तु वासणा धारणं मोतुं ॥ १ ॥” एवं 'अट्ठावीसे त्यादि, 'एवम्' उक्तेन प्रकारेणाष्टाविंश १ अर्थावग्रहो जघन्यतः समयः शेषा अवग्रहादयो विष्वक् । अन्तर्मुहूर्तमेकमेव वासनां धारणां मुक्त्वा ॥ १ ॥ Jain Education International For Personal & Private Use Only प्रतिबोधक दृष्टान्तो मल्लक दृष्टान्तश्व सू. ३६ २० ॥१७८॥ २२ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy