________________
है अथ केयमीहा ?, ईहा षड्विधा प्रज्ञता, तद्यथा-श्रोत्रेन्द्रियेहा इत्यादि, तत्र श्रोत्रेन्द्रियेणेहा श्रोत्रेन्द्रियेहा, श्रोत्रेन्द्रि-- ईहाया भेयार्थावग्रहमधिकृत्य या प्रवृत्ता ईहा सा श्रोत्रेन्द्रियेहा इत्यर्थः, एवं शेषा अपि साधनीयाः। 'तीसे णमित्यादि सुगम, दाएकार्थः
कानि च नवरं सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्भिन्नार्थानि, तत्र 'आभोगणय'त्ति आभोग्यतेऽनेनेति आभोगनं-II.33
अर्थावग्रहसमनन्तरमेव सद्भूतार्थविशेषाभिमुखमालोचनं तस्य भाव आभोगनता, तथा मार्यतेऽनेनेति मार्गणं-सद्भ:। हतार्थविशेषाभिमुखमेव तदूर्द्धमन्वयव्यतिरेकधर्मान्वेषणं तद्भावो मार्गणता, तथा-गवेष्यतेऽनेनेति गवेषणं-तत ऊर्दू 8|५
सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोचनं तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्भूतार्थविशेषचिन्तनं चिन्ता, तत ऊभुक्षयोपशमविशेषात्स्पष्टतरं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वयधर्मविमर्शनं विमर्शः । 'से तं ईहे'ति निगमनम् ।
से किं तं अवाए ?, अवाए छविहे पण्णत्ते, तंजहा-सोइंदिअअवाए चक्खिदिअअवाए घाणिदिअअवाए जिभिदिअअवाए फासिंदिअअवाए नोइंदिअअवाए । तस्स णं इमे एगट्टिआ नाणाघोसा नाणावंजणा पंच नामधिज्जा भवन्ति, तंजहा-आउट्टणया पञ्चाउट्टणया अवाए बुद्धी विषणाणे, से तं अवाए ॥ (सू. ३३)
dalin Edu
c ation
For Personal & Private Use Only
www.jainelibrary.org