SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ कानि सू. ३२ श्रीमलय P“सामन्नमेत्तगहणं निच्छयओ समयमोग्गहो पढमो । तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ १॥ सो पुण-15 हैकाथगिरीया | नन्दीवृत्तिः रीहावायाविक्खाओ उग्गहत्ति उवयरिओ । एस विसेसावेक्खा सामन्नं गेण्हए जेण ॥ २॥ तत्तोऽणंतरमीहा तओ। अवाओ य तबिसेसस्स । इह सामनविसेसाऽवेक्खा जावंतिमो भेओ ॥३॥ सबत्येहावाया निच्छयओ मोत्तुमाइसा॥१७५॥ | मन्नं । संववहारत्थं पुण सवत्थावग्गहोऽवाओ ॥ ४ ॥ तरतमजोगाभावेऽवाओ चिय धारणा तदंतंमि । सवत्थ वासणा पुण भणिया कालंतरसई य ॥ ५॥"त्ति, तथा 'मेह'त्ति मेधा प्रथमं विशेषसामान्यार्थावग्रहमतिरिच्योत्तरः | सर्वोऽपि विशेषसामान्यार्थावग्रहः ॥ तदेवमुक्तानि पञ्चापि नामधेयानि भिन्नार्थानि, यत्र तु व्यञ्जनावग्रहो न घटते तत्राचं भेदद्वयं न द्रष्टव्यं, 'सेत्तं उग्गहो'त्ति निगमनम् । | से किं तं ईहा ?, २ छव्विहा पण्णत्ता, तंजहा-सोइंदिअईहा चक्खिदियईहा घाणिदिअईहा जि-2 भिदिअईहा फासिंदिअईहा नोइंदिअईहा, तीसे णं इमे एगठुिआ नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति, तंजहा-आभोगणया मग्गणया गवेसणया चिंता विमंसा, से तं ईहा॥ (सू. ३२) २३ ॥१७५॥ १ सामान्यमात्रग्रहणं निश्चयतः समयमवग्रहः प्रथमः । ततोऽनन्तरमीहितवस्तुविशेषस्य योऽपायः॥१॥ स पुनरीहापायापेक्षयाऽवग्रह इति उपचरितः । एष विशेषापेक्षया सामान्यं गृह्णाति येन ॥ २ ॥ ततोऽनन्तरमीहा ततोऽपायश्च तद्विशेषस्य । इह सामान्यविशेषापेक्षा यावदन्तिमो भेदः ॥ ३॥ सर्वत्रेहापायौ निश्चयतो मुक्वाऽऽदिसामान्यम् । संव्यवहारार्थ पुनः सर्वत्रावग्रहोऽपायः॥४॥ तारतम्ययोगाभावेऽपाय एव धारणा तदन्ते। सर्वत्र वासना पुनर्भणिता कालान्तरस्मृतिश्च ॥५॥ HARGA PROGRAM AKARSASRASHARE Jain Educatio ww.janelibrary.org For Personal & Private Use Only
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy