SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ AGRICA SCREE श्रीमलय- तव ओसहेसु उवएसथुइपयाणेसुं। संतगुणकित्तणेसु य न होंति पुणरत्तदोसा उ॥१॥" अनेनापि परार्थसम्पदमाह, 'भग-18 सर्वश्रुतागिरीया नां भगवतो सवानिति' भगः-समग्रैश्चर्यादिलक्षणः, आह च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, पण्णां नन्दीवृत्तिः अवल, पण मूलत्वं. |भग इतीङ्गना ॥१॥" भगोऽस्यास्तीति भंगवान् , अनेन खपरार्थसम्पदमाह, खपरोपकारित्वादैश्चर्यादेः । तदेवमना- १५ ॥१५॥ दिमन्तोऽनन्तास्तीर्थकृत इति ज्ञापनार्थ सामान्यतस्तीर्थकृन्नमस्कारमभिधाय साम्प्रतं सकलसांसारिकदुःखातङ्कस-12 मुच्छेदाप्रतिहतशक्तिपरमौषधकल्पप्रवचनप्रतिपादकतयाऽऽसन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेर्भगवद्वर्द्धमानखामिनो नमस्कारमभिधित्सुराहजयइ सुआणं पभवो तित्थराणं अपच्छिमो जयइ। जयइ गुरू लोगाणं जय महप्पा महावीरो ॥२॥ | जयतीति पूर्ववत् , श्रुतानां-खदर्शनानुगतसकलशास्त्राणां प्रभवन्ति सर्वाणि शास्त्राण्यस्मादिति प्रभवः-प्रथममुत्पत्ति-| Pकारणं, तदुपदिष्टमर्थमुपजीव्य सर्वेषां शास्त्राणां प्रवर्तनात् , परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनोऽर्थः संसारासार४ ताखर्गापवर्गादिहेतुः प्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव ससुद्धृतो वेदितव्यो, न खल्वतीन्द्रियार्थपरिज्ञानम-1॥१५॥ न्तरेणातीन्द्रियः प्रमाणाबाधितोऽर्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविषयत्वात् , न चातीन्द्रियार्थपरिज्ञानं परतीथिकाना-181 है मस्तीत्येतदने वक्ष्यामः, ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशतः स्वखमत्य नु २५ For Personal & Private Use Only in Educon international ainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy