________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥१६६॥
प्रभूतजनपरिक्षयभयेन यद्वैश्रवणमुपवासं कृत्वा समाहूय सनगरस्यात्मनोऽन्यत्र सङ्क्रामणं सा पारिणामिकी बुद्धिः। पारिणामि'साहू य नंदिसेणे'त्ति साधोः श्रेणिकपुत्रस्य नन्दिषेणस्य स्खशिष्यस्य व्रतमुज्झितुकामस्य स्थिरीकरणाय भगवर्द्धमान
क्युदाखामिवन्दननिमित्तचलितमुक्ताभरणश्वेताम्बरपरिधानरूपरामणीयकविनिर्जितामरसुन्दरीकखान्तःपुरदर्शनं कृतं सा
| हरणानि
| गा. ७१-४ पारिणामिकी बुद्धिः, स हि नन्दिषेणस्य तादृशमन्तःपुरं नन्दिषेणपरित्यक्तं दृष्ट्वा दृढतरं संयमे स्थिरीबभूव । 'धण-16 दत्ते'त्ति धनदत्तस्य सुसमाया निजपुत्र्याः चिलातीपुत्रेण मारितायाः कालमपेक्ष्य यत्पललभक्षणं सा पारिणामिकी बुद्धिः । 'सावगोत्ति कोऽपि श्रावकः प्रत्याख्यातपरस्त्रीसम्भोगः कदाचिनिजजायासखीमवलोक्य तत्रातीवाध्युपपन्नः, तं च तादृशं दृष्ट्वा तद्भार्याऽचिन्तयत्-नूनमेष यदि कथमप्येतस्मिन्नध्यवसाये वर्तमानो म्रियते तर्हि नरकगतिं तिर्यग्गतिं वा याति तस्मात्करोमि कश्चिदुपायमिति, तत एवं चिन्तयित्वा स्वपतिमभाणीत-मा त्वमातुरीभूः, | अहं ते तां विकालवेलायां सम्पादयिष्यामि, तेन प्रतिपन्नं, ततो विकालवेलायामीपदन्धकारे जगति प्रसरति खसख्या वस्त्राभरणानि परिधाय सा स्वसखीरूपेण रहसि तमुपासृपत्, स च सेयं मद्भार्यासखीत्यवगम्य तां परि
॥१६६॥ मुक्तवान् , परिभोगे कृते चापगतकामाध्यवसायोऽस्मरच प्राग्गृहीतं व्रतं, ततो व्रतभङ्गो मे समुदपादीति खेदं कर्तुं प्रवृत्तः, ततस्तद्भार्या तस्मै यथावस्थितं निवेदयामास, ततो मनाक खस्थीवभूव, गुरुपादमूलं च गत्वा दुष्टमनःसङ्कल्पनिमित्तत्रतभङ्गविशुद्ध्यर्थे प्रायश्चित्तं प्रतिपन्नवान् , श्राविकायाः पारिणामिकी बुद्धिः। 'अमचे'त्ति वरधनुःपितुर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org