________________
प्रतिपन्नवान् , सोऽपि चाश्वखामिनो दुहित्रा समं वर्तते, ततः सा तेन पृष्टा-कावश्वौ भव्याविति ?, तयोक्तम्-अमी सलक्षणा
पामश्वानां विश्वस्तानां मध्ये यौ पाषाणभृतकुतपानां वृक्षशिखरान्मुक्तानामपि शब्दमाकर्ण्य नो त्रस्यतस्तौ भव्यौ, श्वग्रन्थिदृ० ६ तेन तथैवैतौ परीक्षितो, ततो वेतनप्रदानकाले सोऽभिधत्ते-मह्यममुकममुकं वाऽयं देहि, अश्वखामी प्राह-सर्वाहैनप्यन्यान् अश्वान् गृहाण, किमेताभ्यां तवेति ?, स नेच्छति, ततोऽश्वखामिना स्वभार्यायै न्यवेदि, भणितं च-गृह-15
जामाता क्रियतामेष इति, अन्यथा प्रधानावश्वावेष गृहीत्वा यास्यति, सा नैच्छत् , ततोऽश्वखामी प्राह-लक्षण
युक्तेनाश्वेनान्येऽपि बहवोऽश्वाः सम्पद्यन्ते कुटुम्बं च परिवर्द्धते, लक्षणयुक्तौ चेमावश्वौ, तस्मास्क्रियतामेतदिति, ततः ताप्रतिपन्नं तया, दत्ता तस्मै स्वदहिता, कृतो गृहजामातेति । अश्वस्वामिनो वैनयिकीबुद्धिः ८। 'गंठिति पाटलिपुरे नगरे।
मुरुण्डो राजा, तत्र परराष्ट्रराजेन त्रीणि कौतुकनिमित्तं प्रेषितानि, तद्यथा-'मूढं सूत्रं समा यष्टिरलक्षितद्वारः समु
द्रको जतुना घोलितः' तानि च मुरुण्डेन राज्ञा सर्वेषामप्यात्मपुरुषाणां दर्शितानि, परं केनापि न ज्ञातानि, तत आ-12 ६कारिताः पा लिप्ताचार्याः, पृष्टं राज्ञा-भगवन् ! यूयं जानीत ?, सूरय उक्तवन्तो-बाद, ततः सूत्रमुष्णोदके क्षिप्तम् , १० ल उष्णोदकसम्पर्काच विलीनं मदनमिति लब्धः सूत्रस्वान्तः, यष्टिरपि पानीये क्षिप्ता, ततो गुरुभागो मूलमिति ज्ञातं,
समुद्केऽप्युष्णोदके क्षिप्ते जतु सर्व गलितमिति द्वारं प्रगटं बभूव, ततो राजा सूरीन् प्रत्यवादीत्-भगवन् ! यूयमपि 8 दुर्विज्ञेयं किमपि कौतुकं कुरुत येन तत्र प्रेषयामि, ततः सूरिभिस्तुम्बकमेकस्मिन् प्रदेशे खण्डमेकमपहाय रत्नानां भृतं,
१३
JainE
Dinternational
For Personal & Private Use Only
www.jainelibrary.org