________________
श्रीमलय- यथैतहरे जलमिति, ततस्तावत्प्रमाणं खातं परं नोत्पन्नं जलं, ततस्ते खातपरिज्ञाननिष्णाताय निवेदयामासुः-नोत्पन्नं ज- कूपागिरीया || लमिति, ततस्तेनोक्तं-पाणिप्रहारेण पार्थान्याहत, आहतानि तैः, ततः पाणिप्रहारसमकालमेव समुच्छलितं तत्र
श्वमदनन्दीवृत्तिः
दृष्टान्ताः जलं, खातपरिज्ञानकुशलस्य पुंसो वैनयिकी बुद्धिः ५। 'अस्से त्ति बहवोऽश्ववणिजो द्वारवती जग्मुः, तत्र सर्वे कुमाराः ॥१६॥ स्थूलान् बृहतश्चाश्वान् गृह्णन्ति, वासुदेवेन पुनर्यो लघीयान् दुर्बलो लक्षणसम्पन्नः स गृहीतः, स च कार्यनिर्वाही
प्रभताश्चावहश्च जातः। वासुदेवस्य वैनयिकी बुद्धिः। गहमे त्ति कोऽपि राजा प्रथमयौवनिकामधिरूढस्तरुणिमान-12 मेव रमणीयं सर्वकार्यक्षमं च मन्यमानस्तरुणानेव निजकटके धारितवान, वृद्धांस्तु सर्वानपि निषेधयामास, सोऽन्यदा कटकेन गच्छन्नपान्तरालेऽटव्यां पतितवान् , तत्र च समस्तोऽपि जनस्तृषा पीड्यते, ततः किंकर्तव्यतामूढचेता||२०
[ वृद्धपुरुषशेमुषीपोतमन्तरेणायमापत्समुद्रस्तरीतुं शक्यते, ततो गवेषयन्तु देवपादाः कापि | वृद्धमिति, ततो राज्ञा सर्वस्मिन्नपि कटके पटह उद्घोषितः, तत्र चैकेन पितृभक्तेन प्रच्छन्नो निजपिता समानीतो है वर्त्तते, ततस्तेनोक्तं मम पिता वृद्धोऽस्तीति, ततो नीतो राज्ञः पार्थे, राज्ञा च सगौरवं पृष्टः-कथय महापुरुष! कथं मी
मे कटके पानीयं भविष्यति ?, तेनोक्तं देव ! रासभाः खैरं मुच्यन्तां, यत्र ते भुवं जिवन्ति तत्र पानीयमतिप्रत्या-1॥१६१॥ सन्नमवगन्तव्यं, तथैव कारितं राज्ञा, समुत्पादितं पानीयं, खस्थीवभूव च समस्तं कटकमिति । स्थविरस्य वैनयिकी बुद्धिः, ७ । 'लक्खण'त्ति पारसीकः कोऽप्यश्वखामी कस्याप्यश्वरक्षकस्य कालनियमनं कृत्वा अश्वरक्षणमूल्यं द्वावश्ची
MOSSESSMESSAGRESS
Jain Educatalahitional
For Personal & Private Use Only
www.jainelibrary.org