SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ कथं त्वं न सम्यक् पाठितः ?, ततः स प्राचीनं वृत्तान्तं सकलमचीकथत् , यावदेतस्य ज्ञानं सर्व सत्यं न कल्पकालिममेति, ततो गुरुणा विमृश्यकारी पृष्टः-कथय वत्स ! कथं त्वयेदं ज्ञातमिति ?, ततः स प्राह-मया युष्म- पिगणित्पादादेशेन विमर्शः कर्तुमारब्धो-यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव, विशेषचिन्तायां तु किं हस्तिन तानि उत हस्तिन्याः ?, तत्र कायिकीं दृष्ट्वा हस्तिन्या इति निश्चितं, दक्षिणेन च पार्थे वृत्तिसमारूढवल्लीवितान आलुनविशीर्णो हस्तिनीकृतो दृष्टो न वामपायें ततो निश्चिक्ये-नूनं वामेन चक्षुषा काणेति, तथा नान्य एवंवि-1 धपरिकरोपेतो हस्तिन्यामधिरूढो गन्तुमर्हति ततोऽवश्यं राजकीयं किमपि मानुष यातीति निश्चितं, तच मानुषं । कचित्प्रदेशे हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत् , कायिकी दृष्ट्वा राजीति निश्चितं, वृक्षावलमरक्तवस्त्रदशालेशदर्श-10 नात् सभर्तृका, भूमौ हस्तं निवेश्योत्थानाकारदर्शनाद्गु:, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने कल्येति । वृद्धखियाः प्रश्नानन्तरं घटनिपाते चैवं विमर्शः कृतो-यथेष घटो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति । तत एवमुक्ते गुरुणा स विमृश्यकारी चक्षुषा सानन्दमीक्षितः प्रशंसितश्च, द्वितीयं प्रत्युवाच-तव दोपो यन्न विमर्श ||१० करोषि, न मम, वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृताः विमर्श तु यूयमिति । विमृश्यकारिणो वैनयिकी बुद्धिः १ । 'अ-18 त्थसत्थे'त्ति अर्थशास्त्रे कल्पको मन्त्री दृष्टान्तो, 'दहिकुंडग उच्छुकलावओ य' इति संविधानके, 'लेह'त्ति लिपिपरि-18 ज्ञानं, 'गणिए'त्ति गणितपरिज्ञानं, एते च द्वेअपि वैनयिक्यौ बद्धी २-३-४।'कृ'त्ति खातपरिज्ञानकुशलेन केनाप्युक्तं Jain A mational For Personal & Private Use Only Gllww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy