________________
श्रीमलयगिरीया
नन्दीवृत्तिः
॥१४॥
MICROSOSIASISAUSIOS
तु प्रागुपात्तपुण्यकर्मवशतः सुखासिकामनुभवन्तोऽवतिष्ठन्ते न ते व्यापादनीया' इत्यादि, तदप्ययुक्तं, यतः पुण्यपाप- | संसारमोक्षयान्मुक्तिः, ततो यथा परेषां पापक्षपणाय व्यापादने भवतः प्रवृत्तिः तथा पुण्यक्षपणायापि भवति, अथ पापंचकमतदुःखानुभवफलं ततो व्यापादनेन दुःखोत्पादनतः पापं क्षपयितुं शक्यं, पुण्यं तु सातानुभवफलं तत्कथं दुःखोत्पादनेन
खंडनम्.
१५ क्षपयितुं शक्यम् ?, सातानुभवफलं हि कर्म सातानुभवोत्पादनेनैव क्षपयितुं शक्यम् , नान्यथा, तदपि न समीचीनं, यतो यत्पुण्यं विशिष्टं देवभवे वेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्नीक्रियते, प्रत्यासन्नीकृतं च प्रायः खल्पकालवेद्यं भवति, तत एवं पुण्यक्षपणस्यापि सम्भवात् कथं न व्यापादनेन पुण्यपरिक्षयः ?, अथ व्यापादनानन्तरं विशिष्टदेव-15 |भववेदनीयः पुण्योदयः सन्दिग्धः, कस्यचित्पापोदयस्यापि सम्भवात् , ततोन व्यापादनं पुण्यमंनुभवतः कर्तुमुचितम् , २० यद्येवमितरत्र कथं निश्चयः १, इतरत्रापि हि संदेह एव, तथाविधदुःखितोऽपि यदि मार्यते तर्हि नरकदुःखानुभव-12 भागीभवति, अमारितश्च सन् कदाचनापि प्रभूतसत्त्वव्यापादनेन पुण्यमुपायं विशिष्टदेवादिभवभागीभवेत् , ततो दु:खितानामपि व्यापादनं न भवतो युक्तम् , एवं च सति सन्दिग्धानकान्तिकोऽपि हेतुः, व्यापादनस्य परिणामसुन्दरत्व-15 सन्देहात्, यदप्युक्तं-'युष्मत्सिद्धान्तानुगतं नारकखरूपोपदर्शकं वचः' इत्यादि, तदप्यसमीक्षिताभिधानं, सम्य- ॥१४॥ गस्मत्सिद्धान्तापरिज्ञानादू, अस्मत्सिद्धान्ते ह्येवं नारकखरूपव्यावर्णना-नारकाणां परमाधार्मिकसुरोदीरितदुःखानां ६-परस्परोदीरितदुःखानां वा वेदनातिशयभावतः सम्मोहमुपागतानां नातीव परत्र संक्लेशो यथाऽत्रैव केषाश्चिमानवानां
dain Education International
For Personal & Private Use Only
www.jainelibrary.org