________________
यस्तं प्रति ब्रूते-मित्र ! तौ तव पुत्रौ मर्कटावभूतां, ततः सखेदं विस्मितचेता गृहमध्यं प्राविशत् , ततो लेप्यमयी आत्पत्तिप्रतिमामत्सार्य तत्स्थाने समुपवेशितो, मुक्तौ स्वस्थानात् मर्कटको, तौ च किलकिलायमानौ तस्योत्सङ्गे शिरसि || क्यां धनुस्कन्धे हस्ते चागत्य विलग्नौ, ततो मित्रमवादीत्-भो ! वयस्य ! तावेतौ तव पुत्रौ, तथा च पश्य तव स्नेहमात्मीयं वाचाय दर्शयतः, ततः स मायावी प्राह-वयस्य ! किं मानुषावकस्मात् मर्कटौ भवतः ?, वयस्य आह-भवतः कर्मप्राति-14 कूल्यवशात् , तथाहि-किं सुवर्णमङ्गारीभवति ?, परमावयोः कर्मप्रातिकूल्यादेतदपि जातं, तथा तव पुत्रावपि ५ मर्कटावभूतामिति, ततो मायावी चिन्तयामास-नूनमहं ज्ञातोऽनेन, यधुचैः शब्दं करिष्ये ततोऽहं राजगायो भवि-|| प्यामि, पुत्रौ चान्यथा मे न भवतः, ततस्तेन सर्वं यथावस्थितं तस्मै निवेदितं, दत्तश्च भागः, इतरेण च समर्पितौ |8| पुत्रौ । तस्योत्पत्तिकी बुद्धिः २३ । 'सिक्ख'त्ति शिक्षा-धनुर्वेदः, तदुहारणभावना-कोऽपि पुमान् अतीव धनुर्वेदकुशलः, स परिभ्रमन् एकत्रेश्वरपुत्रान् शिक्षयितुं प्रावर्तत, तेभ्यश्चेश्वरपुत्रेभ्यः प्रभूतं द्रव्यं प्राप्तवान् , ततः पित्रादयस्तेषां चि-12 न्तयामासुः-प्रभूतमेतस्मै कुमारा दत्तवन्तः, ततो यदाऽसौ यास्यति तदैनं मारयित्वा सर्व ग्रहीष्यामः, एतच कथ| मपि तेन ज्ञातं, ततः खबन्धूनां प्रामान्तरवासिनां कथमपि ज्ञापितं भणितं च यथाहममुकस्यां रात्रौ नद्यां गोमयपिण्डान् प्रक्षेप्स्यामि भवद्भिस्ते ग्राह्या इति, ततस्तैस्तथैव प्रतिपन्नं, ततो द्रव्येण संवलिता गोमयपिण्डास्तेन कृताः, आतपेन च शोषिताः, तत ईश्वरपुत्रानित्युवाच-यथैषोऽस्माकं विधिः-विवक्षिततिथिपर्वणि स्नानमन्त्रपुरस्सरं गोम
१२
Jain Educ
a
tional
For Personal & Private Use Only
W
w.jainelibrary.org