________________
B
श्रीमलय-18 कृत्वा खसुवर्णखुट्टिका गृहीत्वा गताः। द्यूतकाराणामौत्पत्तिकी बुद्धिः २२॥ 'चेडगनिहाण'न्ति चेटका-बालका नि- औत्पत्तिगिरीया धानं-प्रतीतं, दृष्टान्तभावना-द्वौ पुरुषौ परस्परं प्रतिपन्नसखिभावी, अन्यदा क्वचित्प्रदेशे ताभ्यां निधानमुपलेभे, तत
क्यांचेटक नन्दीवृत्तिः
निधानं एको मायावी ब्रूते-श्वस्तनदिवसे शुभे नक्षत्रे गृहीष्यामो, द्वितीयेन च सरलमनस्कतया तथैव प्रतिपन्नं, ततस्तेन मा-है। ॥१५७॥ याविना तस्मिन् प्रदेशे रात्रावागत्य निधानं हृत्वा तत्राङ्गारकाः प्रक्षिप्ताः, ततो द्वितीये दिने तौ द्वावपि सह भूत्वा ।
गतो, दृष्टवन्तौ तत्राङ्गारकान् , ततो मायावी सायया सोरस्ताडमाक्रन्दितुं प्रावर्त्तत, वदति च-हा हीनपुण्या वयं देवेन चक्षुषी दत्त्वाऽस्माकं समुत्पाटिते यन्निधानमुपदिश्याङ्गारका दर्शिताः, पुनः पुनश्च द्वितीयस्य मुखमवलोकते, ततो द्वितीयेन जज्ञे-नूनमनेन हृतं निधानमिति, ततस्तेनाप्याकारसंवरणं कृत्वा तस्यानुशासनार्थमूचे- २०
मा वयस्य ! खेदं कार्षीः, न खलु खेदः पुनर्निधानप्रत्यागमनहेतुः, ततो गतौ द्वावपि खं खं गृहं, ततो द्वितीयेन तस्य 2 है मायाविनो लेप्यमयी सजीवेव प्रतिमा कारिता, द्वौ च गृहीती मर्कटको, प्रतिमायाश्चोत्सङ्गे हस्ते शिरसि चान्यत्र
च यथायोगं तयोर्मर्कटयोर्योग्यं भक्ष्यं मुक्तवान् , तौ च मर्कटौ क्षुधापीडितौ तत्रागत्य प्रतिमाया उत्सङ्गादौ भक्ष्य भक्षितवन्तौ, एवं च प्रतिदिनं करणे तयोस्तादृश्येव शैली समजनि, ततोऽन्यदा किमपि पर्वाधिकृत्य मायाविनो द्वा-1
॥१५७॥ विपि पुत्रौ भोजनाय निमत्रितौ, समागतौ च भोजनवेलायां तद्गृहे, भोजितौ च तो तेन महागौरवेण, भोजनानन्तरं २५ |च तौ महता सुखेनान्यत्र सङ्गोपितो, ततः स्तोकदिनावसाने मायावी खपुत्रसाराकरणाय तद्गृहमागतः, ततो द्विती-81
AARISSAARASOAK
For Personal & Private Use Only
Howww.jainelibrary.org
Jain EducatioIH