SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Sports ASTROSKURSUS कृतवती, राजा च तत्प्रतिज्ञासूचकं पटहमुद्घोषयामास, तत्र च कोऽपि क्षुल्लको भिक्षार्थमटन् पटहशब्दं श्रुतवान् , औत्पत्तिश्रुतश्च प्रतिज्ञार्थः, ततो धृतवान् पटहं, प्रतिपन्नो राजसमक्षं व्यवहारो, गतो राजकुलं क्षुल्लकः, ततस्तं लघु दृष्ट्वा सा क्यांमार्गस्त्री दृष्टान्तः परित्राजिकाऽऽत्मीयं मुखं विकृत्यावज्ञयाऽभिधत्ते-कथय कुतो मिलामि ?, तत एवमुक्त क्षुल्लकः खं मेण्डूं दर्शित-121 वान् , ततो हसितं सर्वैरपि जनैः, उद्घष्टं च-जिता जिता परिव्राजिका, तस्या एवं कर्तुमशक्यत्वात् , ततः क्षुल्लकः कायिक्या पद्ममालिखितवान् , सा कर्तुं न शक्नोति, ततो जिता परित्राजिका। क्षुल्लकस्योत्पत्तिकी बुद्धिः१३ । 'मग्ग'त्ति । 8|मार्गोदाहरणं, तद्भावना-कोऽपि पुरुषो निजभार्या गृहीत्वा वाहनेन नामान्तरं व्रजति, अपान्तराले च क्वचित् प्रदेशे || |शरीरचिन्तानिमित्तं तद्धार्या वाहनादुत्तीर्णवती, तस्यां च शरीरचिन्तानिमित्तं कियद्भूभागं गतायां तत्प्रदेशवर्तिनी काचिद्वयन्तरी पुरुषस्य रूपसौभाग्यादिकमवलोक्य कामानुरागतस्तद्रूपेणागस वाहनं विलना, सा च तद्भार्या शरीर-12 चिन्तां विधाय यावद्वाहनसमीपमागच्छति तावदन्यां स्त्रियमात्मसमानरूपां वाहनमधिरूढां पश्यति,सा च व्यन्तरी " ६ पुरुषं प्रत्याह-एषा काचिद्वयन्तरी मदीयं रूपमारचय्य तव सकाशमभिलपति ततः खेटय २ सत्वरं सौरभेयाविति,६१० ततः स पुरुषस्तथैव कृतवान् , सा चारटन्ती पश्चालमा समागच्छति, पुरुषोऽपि तामारटन्तीं दृष्ट्वा मूढचेता मन्दं मन्दं । खेटयामास, ततः प्रावर्त्तत तयोस्तद्धार्याव्यन्तोर्निष्ठुरभाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातस्तयो राजकुले व्यवहारः, पुरुषश्च निर्णयमकुर्वन्नुदासीनो वर्तते, ततः कारणिकैः पुरुषो दूरे व्यवस्थापितो, भणिते च ते द्वे अपि च १३ lain I n ternational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy