________________
तो-देव ! शीघ्रं समागम्यतां, देवः सत्वरमाकारयति, ततो नन्दामापन्नसत्वामापृच्छय 'अम्हे रायगिहि पंडरकुडा औत्पत्तिगोवाला जइ अम्हेहि कजं तो एजह'त्ति एतद्वाक्यं क्वचिल्लिखित्वा श्रेणिको राजगृहं प्रति चलितवान् , नन्दायाश्च |क्यां मुद्रिदेवलोकच्युतमहानुभावगर्भसत्त्वप्रभावतः एवं दौहृदमुदपादि-यदहं यदि प्रवरकुअरमधिरूढा निखिलजनेभ्यो ध- कायामभय
कथा नदानपुरस्सरमभयदानं करोमीति, पिता च तदित्थम्भूतं दौहृदमुत्पन्नं ज्ञात्वा राजानं विज्ञप्य पूरितवान् , कालक्र-2 कामेण च प्रवृत्ते प्रसवसमये प्रातरादित्य बिम्बमिव दश दिशः प्रकाशयन्नजायत परमसूनुः, तस्य च दोहृदानुसारेणाभय ५
इति नाम चक्रे, सोऽपि चाभयकुमारो नन्दनवनान्तर्गतकल्पपादप इव तत्र सुखेन परिवर्द्धते, शास्त्रग्रहणादिकमपि4
यथाकालं कृतवान् । अन्यदा च खमातरं पप्रच्छ-मातः! कथं मे पिताऽभूदिति ?, ततः सा कथयामास मूलत आशरभ्य सर्व यथावस्थितं वृत्तात्तं, दर्शयामास च लिखितान्यक्षराणि, ततो मातृवचनतात्पर्यावगमतो लिखिताक्षरार्था-1
वगमतश्च ज्ञातमभयकुमारेण-यथा मे पिता राजगृहे राजा वर्तते इति, एवं च ज्ञात्वा मातरमभाणीत्-नजामो राज-31 गृहे सार्थन सह वयमिति, सा प्रत्यवादीत-वत्स! यद्भणसि तत्करोमीति, ततोऽभयकुमारः खमात्रा सह सार्थेनर समं चलितः, प्राप्तो राजगृहस्य बहिःप्रदेश, ततोऽभयकुमारः तत्र मातरं विमुच्य किं वत्तेते सम्प्रति पुरे ? कथं वा
राजा दर्शनीय ? इति विचिन्त्य राजगृहपुरं प्रविष्टः, तत्र च पुरप्रवेश एव निर्जलकूपतटे समन्ततो लोकः समुदायेनाव-2 18 तिष्ठते, पृष्टं चाभयकुमारेण-किमित्येष लोकमेलापकः?, ततो लोकेनोक्-कूपस्य मध्ये राज्ञोऽङ्गुल्याभरणमास्ते,8
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org