________________
श्रीमलय
ततद्यो नाम तटे स्थितः स्वहस्तेन गृह्णाति तस्मै राजा महतीं वृत्तिं प्रयच्छतीति, तत एवं श्रुते पृष्टाः प्रत्यासन्नवर्त्तिनो औत्पत्तिगिरीया राजनियुक्ताः पुरुषाः, तैरप्येवमेव कथितं, ततोऽभयकुमारेणोक्तम्-अहं तटे स्थितो ग्रहीष्यामि, राजनियुक्तैः पुरुपैरुक्तं
क्यां मुद्रिनन्दीवृत्तिः
कायामभयगृहाण त्वं, यत्प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते, ततोऽभयकुमारेण परिभावितमङ्गुल्याभरणं दृष्ट्या सम्यक्, तत कथा ॥१५॥ आर्द्रगोमयेनाहतं, संलमं तत्तत्र, ततस्तस्मिन् शुष्क मुक्तं कूपान्तरात् पानीयं, भृतो जलेन, परिपूर्णः स कूपः, तरति
चोपरि साङ्गुल्याभरणः शुष्कगोमयः, ततस्तटस्थेन सता गृहीतमङ्गुल्याभरणमभयकुमारेण, कृतश्चानन्दकोलाहलो लो-15 केन, निवेदितं राज्ञो राजनियुक्तैः पुरुषैः, आकारितोऽभयकुमारो राज्ञा, गतो राज्ञः समीपं, मुमोच पुरतोऽङ्गुल्याभरणं. प्रष्टश्च राज्ञा-वत्स! कोऽसि त्वं, अभयकुमारेणोक्तं-देव! युष्मदपत्रं, राजा प्राह-कथं?, ततःप्राक्तनं वृत्तान्तं कथितवान् , ततो जगाम महाप्रमोदं राजा, चकारोत्सङ्गेऽभयकुमारं, चुम्बितवान् सस्नेहं शिरसि, पृष्टश्च श्रेणिकेना-19 भयकुमारो-वत्स ! क ते माता वर्त्तते ?, तेनोक्तं-देव! बहिःप्रदेशे, ततोराजा सपरिच्छदस्तस्याः सम्मुखमुपागमत् , 11 अभयकुमारश्चाने समागत्य कथयामास सर्व नन्दायाः, ततः साऽऽत्मानं मण्डयितुं प्रवृत्ता, निषिद्धा चाभयकुमारेण-19॥१५१॥ |मातर्न कल्पते कुलस्त्रीणां निजपतिविरहितानां निजपतिदर्शनमन्तरेण भूषणं कर्तुमिति, समागतो राजा, पपात | 21 राज्ञः पादयोः नन्दा, सन्मानिता च भूषणादिप्रदानेनातीव राज्ञा, सस्नेहं प्रवेशिता महाविभूत्या नगरं सपुत्रा, स्थापि-12/२५ तश्चाभयकुमारोऽमात्यपदे । अभयकुमारस्योत्पत्तिकी बुद्धिः। तथा 'पड'त्ति पटोदाहरणं, तद्भावना-द्वौ पुरुपो, एक
SACROSASSASALARIS3
ww.jainelibrary.org
For Personal & Private Use Only
JainEducation international