SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ खपिषि, स प्राह-देव ! जागर्मि, किंरे तर्हि कुर्वस्तिष्ठसि ?, देव! चिन्तयन् , किं चिन्तयसि ?, देव! एतचि-४ औत्पत्तिकी न्तयामि-कतिभिर्जातो देव इति, तत एवमुक्ते राजा सत्रीडं मनाक् तृष्णीमतिष्ठत् , ततः क्षणानन्तरं पृष्टवान्-कथय रे बुद्धिकतिभिरहं जात इति ?, स प्राह-देव! पञ्चभिः, राजा भूयोऽपि पृष्टवान्-केन केनेति ?, रोहक आह-देव ! एकेन । |दृष्टान्ता णन, वैश्रवणस्येव भवतो दानशक्तिदर्शनात् , द्वितीयेन चाण्डालेन, वैरिसमूहं प्रति चाण्डालस्येव कोपदर्शनात्, तृतीयेन रजकेन, यतो रजक इव वस्त्रं परं निष्पीड्य तस्य सर्वस्वमुपहरन् दृश्यते, चतुर्थेन वृश्चिकेन, यन्मामपि बालकं निद्राभरसुप्तं लीलाकम्बिकाग्रेण वृश्चिक इव निर्दयं तुदसि. पञ्चमेन निजपित्रा, येन यथावस्थितं न्यायं सम्यक् परिपालयसि, एवमुक्ते राजा तूष्णीमास्थाय प्राभातिकं कृत्यमकार्षीत् , जननी च नमस्कृत्यैकान्ते पृष्टवान्-कथय मातः! कतिभिरहं जात इति ?, सा प्राह-वत्स! किमेतत् प्रष्टव्यं?, निजपित्रा त्वं जातः, ततो राजा रोहकोक्तं कथितवान् , वदति च-मातः! स रोहकः प्रायोऽलीकबुद्धिन भवति ततः कथय सम्यक् तत्त्वमिति, तत एवमतिसिन्धे कते सति सा कथयामास-यदा त्वदर्भाधानमासीत तदाऽहं बहिरुद्याने वैश्रवणप्रजनाय गतवती, वेश्रवण च। यक्षमतिशायिरूपं दृष्ट्वा हस्तसंस्पर्शन सञ्जातमन्मथोन्मादा भोगाय तं स्पृहितवती, अपान्तराले च समागच्छन्ती च-17 ण्डालयवानमेकमतिरूपमपश्यं, ततस्तमपि भोगाय स्पयामि स्म. तसोऽक्तिने भागे समागच्छन्ती तथैव च रजकं ४] दृष्ट्वाऽभिलषितवती, ततो गृहमागता सती तथाविधोत्सववशादृश्चिकं कणिक्कामयं भक्षणाय हस्ते न्यस्तवती, ततस्त For Personal & Private Use Only Jan Education International www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy