________________
रिभाव्य मौनमवलम्ब्य स्थितः । ततो भूयोऽपि कतिपयवासरातिक्रमेऽभिहितवान्-वनखण्डो ग्रामस्य पूर्वस्यां दिशि औत्पत्तिकी वर्तमानः पश्चिमायां दिशि कर्तव्य इति, अस्मिन्नपि राजादेशे समागते ग्रामो रोहकबुद्धिमुपजीव्य वनखण्डस्य पू
वनखण्डखपू दृष्टान्ताः स्यां दिशि व्यवतिष्ठत, ततो जातो ग्रामस्य पश्चिमायां दिशि वनखण्डः, निवेदितं राज्ञो राजनियुक्तैः पुरुषैः । ततः पुनरपि कालान्तरे राजा आदिष्टवान्-वह्निसम्पर्कमन्तरेण पायसं वक्तव्यमिति, तत्रापि सर्वो ग्राम एकत्र मिलित्वा । रोहकमपृच्छत् , रोहकश्चोक्तवान् तन्दुलानतीव जलेन भिन्नान् कृत्वा दिनकरकरनिकरसन्तप्तकरीपपलालादीनामू-२५ मणि तन्दुलपयोभृता स्थाली निवेश्यतां येन परमानं सम्पद्यते, तथैव कृतं, जातं परमानं, निवेदितं राज्ञो, विस्मितं तस्य चेतः । ततो राज्ञा रोहकस्य बुद्ध्यतिशयमवगम्य तदाकारणाय समादिष्टं-येन बालकेन ममादेशाः सर्वेऽपि प्रायः स्वबुद्धिवशात् सम्पादिताः तेन चावश्यमागन्तव्यं, परं न शुक्लपक्षे नापि कृष्णपक्षे न रात्रौ न दिवा न छायायां
नाप्यातपेन नाकाशेन नापि पादाभ्याम् न पथा नाप्युत्पथेन न खातेन नास्त्रातेन, तत एवमादिष्टे स रोहकः कण्ठस्नानं हैं कृत्वा गन्त्रीचक्रस्य मध्यभूमिभागेन ऊरणमारूढो धृतचालनीरूपातपत्रः सन्ध्यासमयेऽमावास्याप्रतिपत्सङ्गमे नरेन्द्र
पार्श्वमगमत् , स च 'रिक्तहस्तो न पश्येच, राजानं देवतां गुरु'मिति लोकश्रुतिं परिभाव्य पृथिवीपिण्डमेकमादाय
गतः, प्रणतो राजा, मुक्तश्च तत्पुरतः पृथिवीपिण्डः, ततः स पृष्टो राज्ञा रोहकः-रे रोहक! किमेतत् ?, रोहकोऽवा-12 दादीत्-देव ! देवपादाः पृथिवीपतयस्ततो मया पृथिवी समानीता, श्रुत्वा चेदं प्रथमदर्शने मङ्गलवचस्तुतोष राजा, मु
dain Education International
For Personal & Private Use Only
www.jainelibrary.org