SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अश्रुतनि |त्युक्तं, ततो मतिज्ञानमेवाधिकृत्य शिष्यः प्रश्नयति से किं तं आभिणिबोहिअनाणं ?, आभिणिबोहियनाणं दुविहं पन्नत्तं, तंजहा-सुयनिस्सियं श्रितेबुद्धिच अस्सुयनिस्सिों च ॥ से किं तं असुअनिस्सिअं?, असुअनिस्सिअं चउविहं पन्नत्तं, चतुष्कम् गा. ६१ तंजहा-उप्पत्तिआ १ वेणइआ २ कम्मया ३ परिणामिआ ४ । बुद्धी चउव्विहा वुत्ता, पंचमा सू. २६ नोवलब्भइ ॥ ६१ ॥ (सू० २६) 'से किं तमित्यादि, अथ किं तदाभिनिवोधिकज्ञानं ?, सूरिराह-आभिनिवोधिकज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-3 श्रुतनिश्रितं च अश्रुतनिश्रितं च,तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तत् श्रुतनिश्रितम्-अवग्रहादि, यत्पुमः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शि मतिज्ञानमुपजायते तत् अश्रुतनिश्रितमोत्पत्तिक्यादि, तथा चाह भाष्यकृत-"पुवं सुअपरिकम्मियमइस्स जं संपयं सुयाईयं । तन्निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं ॥१॥" आह-औत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव तत्कोऽनयोर्विशेषः?, उच्यते, अवग्रहादिरूपमेव, परं शास्त्रानुसारमन्तरेणोत्पद्यते इति भेदेनोप-14 न्यस्तं ॥ तत्राल्पतरवक्तव्यत्वात् प्रथममश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह-से किं तमित्यादि, अथ किं तत् अश्रुत१ पूर्व श्रुतपरिकर्मितमतेर्यत्साम्प्रतं श्रुतातीतम् । तत् निश्रितमितरत्पुनरनिश्रितं मतिचतुष्कं तत् ॥ १॥ Jan Ed m ational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy