SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- ततः सन्तमसन्तं प्रतिपद्यते असन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यादृष्टेर्मतिश्रुते। इतश्च ते मि- सम्यग्मिगिरीया ध्यादृष्टेरज्ञाने, भवहेतुत्वात् , तथाहि-मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके, ध्यादृशोनन्दाष्टात्ताततो दीर्घतरसंसारपथप्रवर्तिनी। तथा यदृच्छोपलम्भादुन्मत्तकविकल्पवत् , यथा ज्ञानाज्ञाने सू. २५ ॥१४॥ लक्ष्यैव यथाकथञ्चित् प्रवर्त्तन्ते, यद्यपि च ते क्वचिद्यथावस्थितवस्तुसंवादिनस्तथाऽपि सम्यग्यथावस्थितवस्तुतत्त्वपर्यालो-21 चनाविरहेण प्रवर्त्तमानत्वात् परमार्थतोऽपारमार्थिकाः, तथा मिथ्यादृष्टीनां मतिश्रुते यथावस्थितं वस्त्वविचार्यैव प्रवते, ततो यद्यपि च ते कचिद्रसोऽयं स्पर्शोऽयमित्याद्यवधारणाध्यवसायाभावे संवादिनी तथापि न ते खाद्वादमुद्रापरिभावनातस्तथाप्रवृत्ते, किन्तु यथाकथञ्चिद्, अतस्ते अज्ञाने । तथा ज्ञानफलाभावात् , ज्ञानस्य हि फलं हेयस्य २० है हानिः उपादेयस्य चोपादानं, न च संसारात्परं किञ्चिद्धेयमस्ति, न च मोक्षात्परं किञ्चिदुपादेयं, ततो भवमोक्षावेकाशान्तेन हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्तव्या, सैव च पर मार्थतो ज्ञानस्य फलं, तथा चाह भगवानुमाखातिवाचकः-"ज्ञानस्य फलं विरति"रिति, सा च मिथ्यादृष्टेन विद्यते | हा इति ज्ञानफलाभावादज्ञाने मिथ्यादृष्टेमतिश्रुते, तथा चामूनेवाज्ञानत्वे हेतून् भाष्यकृदपि पठति-"सयसयविसे-18||१४३॥ सणाओ भवहेउजहिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छद्दिहिस्स अन्नाणं ॥१॥" इह मतिपूर्व श्रुतमि 24 १ सदसद्विशेषाभावात् भावहेतुतो यदृच्छोपलम्भात् । ज्ञानफलाभावात् मिथ्यादृष्टेरज्ञानम् ॥ १॥ Jain Education intonal For Personal & Private Use Only MONainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy