SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया ॥१४४॥ निश्रितं ?, सूरिराह-अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तं, तद्यथा-'उप्पत्तिआ'गाहा, उत्पत्तिरेव न शास्त्राभ्यासकर्मपरि- औत्पत्तिकी शीलनादिकं प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी, 'तदस्य प्रयोजन'मितीकन् , ननु सर्वस्या बुद्धेः कारणं क्षायो-2 बुद्धिस्तपशमः तत्कथमुच्यते-उत्पत्तिरेव प्रयोजनमस्या इति ?, उच्यते, क्षयोपशमः सर्वबुद्धिसाधारणः, ततो नासौ भेदेन | दृष्टान्ताः प्रतिप्रतिनिबन्धनं भवति, अथ च वुझ्यन्तराभेदेन प्रतिपत्त्यर्थ व्यपदेशान्तरं कर्तुमारब्धं, तत्र व्यपदेशान्तरनिमि-14 तमत्र न किमपि विनयादिकं विद्यते, केवलमेवमेव तथोत्पत्तिरिति सैव साक्षानिर्दिष्टा । तथा विनयो-गुरुशुश्रूषा स] प्रयोजनमस्या इति वैनयिकी। तथा अनाचार्यकं कर्म साचार्यकं शिल्पं, अथवा कादाचित्कं शिल्पं सर्वकालिकं कर्म, कर्मणो जाता कर्मजा । तथा परि-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेषः || &स प्रयोजनमस्याः सा पारिणामिकी । बुध्यतेऽनयेति बुद्धिः, सा चतुर्विधा उक्ता तीर्थकरगणधरैः, किमिति ?, यस्मात् २ पञ्चमी केवलिनाऽपि नोपलभ्यते, सर्वस्याप्यश्रुतनिश्रितमतिविशेषस्यौत्पत्तिक्यादिवद्भिचतष्टय एवान्तर्भावात ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायात्प्रथममौत्पत्तिक्या लक्षणमाहपुव्वं अदिटुमस्सुअमवेइयतक्खणविसुद्धगहिअत्था। अव्वाहयफलजोगा बुद्धी उप्पत्तिआ नाम ॥१४४॥ ॥६२॥ भरहसिल १ पणिय २ रुक्खे ३ खुड्डग ४ पड ५सरड ६ काय ७ उच्चारे ८। गय ९ घयण १० गोल ११ खंभे १२ खुड्डग १३मग्गित्थि १४पइ १५ पुत्ते १६ ॥ ६३ ॥ भरह १ सिल २ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy