________________
विका, तथानुभवाभावात् , ततो महान् मतिश्रुतयोर्भेदः । इतश्च भेदो भेदभेदात् , तथाहि-चतुर्दा व्यञ्जनावग्रहः, पो-18 मतिश्रुतढाऽर्थावग्रहः० अवग्रहेहापायधारणाभेदादष्टाविंशतिविधमाभिनिवोधिकज्ञानम् अङ्गानङ्गप्रविष्टादिभेदभिन्नं च श्रुतज्ञा-6 योर्मेंदर नमिति। तथा इन्द्रियविभागतश्च भेदः,तत्प्रतिपादिका चेयं पूर्वान्तर्गता गाथा-"सोइंदियओवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दवसुयं अक्खरलंभो य सेसेसु ॥ १॥” अस्या व्याख्या-श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपल-31 ब्धिर्भवति श्रुतं, 'सर्व वाक्यं सावधारणमिष्टितश्वावधारणविधिः' तत एवमिहावधारणं द्रष्टव्यं श्रुतं श्रोत्रेन्द्रियेणो- ५
पलब्धिरेव, न तु श्रोत्रेन्द्रियेणोपलब्धिः श्रतमेव, कस्मादिति चेत्, उच्यते. इह श्रोत्रेन्द्रियोपलब्धिरपि या श्रुत 8/सारिणी सैव श्रुतमुच्यते, या पुनरवग्रहहापायरूपा सा मतिः, ततो यदि श्रोत्रेन्द्रियेणोपलब्धिः श्रुतमेवेत्युच्यते तर्हि मतेरपि श्रुतत्वमापद्यते तच्चायुक्तम् अतः श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यवधारणीयं, आह च भाष्यकृत्-“सोइंदियो
वलद्धी चेव सुयं न उ तई सुयं चेव । सोइंदिओवलद्धीवि काइ जम्हा मईनाणं ॥१॥” तथा 'सेसयं तु मइना. बाणमिति शेषं यत् चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तत् मतिज्ञानं भवतीति सम्बध्यते, तुशब्दोऽनुक्तसमुच्चयार्थः,
तत आस्तां शेषं विज्ञानं श्रोत्रेन्द्रियेणोपलब्धिरपि काचिदवग्रहहापायरूपा मतिज्ञानमिति समुचिनोति, उक्तं च"तु समुच्चयवयणाओ काई सोइंदिओवलद्धीऽवि । मइ एवं सइ सोउग्गहादयो होति मइभेया ॥१॥" तदेवं सर्वस्याः
१ श्रोत्रेन्द्रियोपलब्धिरेव श्रुतं न तु सका श्रुतमेव । श्रोत्रेन्द्रियोपलब्धिरपि काचित् यस्मात् गतिज्ञानम् ॥१॥२ तु समुच्चयवचनलात् काचित् श्रोत्रेन्द्रियोप| लब्धिरपि । मतिः एवं सति श्रोत्रेन्द्रियावग्रहादयो भवन्ति मतिभेदाः॥१॥
Jain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org